Dear Nina and friends,

14. "Dvemaa, भिक्खवे, तथागतस्स धम्मदेसना. कतमा द्वे? संखित्तेन च वित्थारेन च. ईमा खो, भिक्खवे, द्वे तथागतस्स dhammadesanaa"ti.

"Dvemaa, bhikkhave, tathaagatassa dhammadesanaa.
these two / monks / of Buddha / expositions of doctrine
"O monks, these (are) two methods of delivering the teachings of the Buddha.

dvemaa = dve imaa (f): these two.
tathaagata (m) an epithet of the Buddha.
dhammadesanaa (f) exposition of the doctrine.
* desanaa (f) exposition, instruction.

Katamaa dve?
which / two
Which two?

संखित्तेन च वित्थारेन च.
concisely / and / thoroughly / and
Concisely and thoroughly.

sa.mkhittena (adv) in short, concisely.
vitthaarena (adv) in detail, thoroughly.

ईमा खो, भिक्खवे, द्वे तथागतस्स dhammadesanaa"ti.
these / indeed / monks / two / of Buddha / expositions of doctrine
"Indeed, O monks, these (are) two methods of delivery of the Buddha's teachings."

--------------------------------------------------

15. "Yasmi.m, भिक्खवे, अधिकरणे आपन्नो च भिक्खु चोदको च भिक्खु न साधुकं अत्तनाव अत्तानं पच्चवेक्खति तस्मेतं, भिक्खवे, अधिकरणे paa.tika`nkha.m दीघत्ताय खरत्ताय वाळत्ताय संवत्तिस्सति, भिक्खू च न फासुं विहरिस्सन्तीति. यस्मिञ्च खो, भिक्खवे, अधिकरणे आपन्नो च भिक्खु चोदको च भिक्खु साधुकं अत्तनाव अत्तानं पच्चवेक्खति तस्मेतं, भिक्खवे, अधिकरणे paa.tika`nkha.m न दीघत्ताय खरत्ताय वाळत्ताय संवत्तिस्सति, भिक्खू च फासुं विहरिस्सन्तीति.

"Katha~nca, भिक्खवे, आपन्नो भिक्खु साधुकं अत्तनाव अत्तानं पच्चवेक्खति? ईध, भिक्खवे, आपन्नो भिक्खु इति पटिसञ्चिक्खति - 'अहं खो अकुसलं आपन्नो कञ्चिदेव देसं कायेन. ंअं सो भिक्खु अद्दस अकुसलं आपज्जमानं किञ्चिदेव देसं कायेन. नो चे अहं अकुसलं आपज्जेय्यं किञ्चिदेव देसं कायेन, न मं सो भिक्खु पस्सेय्य अकुसलं आपज्जमानं किञ्चिदेव देसं कायेन. यस्मा च खो, अहं अकुसलं आपन्नो किञ्चिदेव देसं कायेन, तस्मा मं सो भिक्खु अद्दस अकुसलं आपज्जमानं किञ्चिदेव देसं कायेन. दिस्वा च पन मं सो भिक्खु अकुसलं आपज्जमानं किञ्चिदेव देसं कायेन अनत्तमनो अहोसि. आनत्तमनो समानो अनत्तमनवचनं मं सो भिक्खु अवच. आनत्तमनवचनाहं तेन भिक्खुना वुत्तो समानो अनत्तमनो अहोसिं. आनत्तमनो समानो परेसं आरोचेसिं. ईति ममेव तत्थ अच्चयो अच्चगमा su`nkadaayaka.mva भण्डस्मिन्ति. एवं खो, भिक्खवे, आपन्नो भिक्खु साधुकं अत्तनाव अत्तानं पच्चवेक्खति.

"Katha~nca, भिक्खवे, चोदको भिक्खु साधुकं अत्तनाव अत्तानं पच्चवेक्खति? ईध, भिक्खवे, चोदको भिक्खु इति पटिसञ्चिक्खति - 'अयं खो भिक्खु अकुसलं आपन्नो किञ्चिदेव देसं कायेन. आहं इमं भिक्खुं अद्दसं अकुसलं आपज्जमानं किञ्चिदेव देसं कायेन. नो चे अयं भिक्खु अकुसलं आपज्जेय्य किञ्चिदेव देसं कायेन, नाहं इमं भिक्खुं पस्सेय्यं अकुसलं आपज्जमानं किञ्चिदेव देसं कायेन. यस्मा च खो, अयं भिक्खु अकुसलं आपन्नो किञ्चिदेव देसं कायेन, तस्मा अहं इमं भिक्खुं अद्दसं अकुसलं आपज्जमानं किञ्चिदेव देसं कायेन. दिस्वा च पनाहं इमं भिक्खुं अकुसलं आपज्जमानं किञ्चिदेव देसं कायेन अनत्तमनो अहोसिं. आनत्तमनो समानो अनत्तमनवचनाहं इमं भिक्खुं अवचं. आनत्तमनवचनायं भिक्खु मया वुत्तो समानो अनत्तमनो अहोसि. आनत्तमनो समानो परेसं आरोचेसि. ईति ममेव तत्थ अच्चयो अच्चगमा su`nkadaayaka.mva भण्डस्मिन्ति. एवं खो, भिक्खवे, चोदको भिक्खु साधुकं अत्तनाव अत्तानं पच्चवेक्खति.

"Yasmi.m, भिक्खवे, अधिकरणे आपन्नो च भिक्खु चोदको च भिक्खु न साधुकं अत्तनाव अत्तानं पच्चवेक्खति तस्मेतं, भिक्खवे, अधिकरणे paa.tika`nkha.m दीघत्ताय खरत्ताय वाळत्ताय संवत्तिस्सति, भिक्खू च न फासुं विहरिस्सन्तीति. यस्मिञ्च खो, भिक्खवे, अधिकरणे आपन्नो च भिक्खु चोदको च भिक्खु साधुकं अत्तनाव अत्तानं पच्चवेक्खति तस्मेतं, भिक्खवे, अधिकरणे पाटिकङ्खं न दीघत्ताय खरत्ताय वाळत्ताय संवत्तिस्सति, भिक्खू च फासु viharissantii"ti.

--------------------------------------------------

"Yasmi.m, भिक्खवे, अधिकरणे आपन्नो च भिक्खु चोदको च भिक्खु न साधुकं अत्तनाव अत्तानं पच्चवेक्खति तस्मेतं, भिक्खवे, अधिकरणे paa.tika`nkha.m दीघत्ताय खरत्ताय वाळत्ताय संवत्तिस्सति, भिक्खू च न फासुं विहरिस्सन्तीति.
in which / monks / in dispute / fallen into / and / monk / one who rebukes / and / monk / not / thoroughly / by self-so / self / reviews / therefore-this / monks / in dispute / is expected / to length / to roughness / to difficulty / will lead / monks / and / not / comfort / will dwell
"O monks, a monk, who entered upon a dispute, in which (another) monk rebukes, does not so thoroughly reflect on himself by his own, therefore, O monks, (it is) expected this will lead to prolongment, bitterness and struggle in the dispute, and the monks will not live at ease.

adhikara.na (n) dispute. [note: this is the title is this Vagga]
aapanna (pp of aapajjati) entered upon, fallen into.
codaka (adj) one who rebukes, refutes.
saadhuka.m (adv) well, thoroughly.
attanaava = attanaa eva.
* eva (indec) so.
paccavekkhati (v) considers, reviews.
तस्मेतं = तस्मा एतं.
paa.tika`nkha (adj.) is desired or expected.
diighatta (n) length.
kharatta (n) roughness.
vaa.latta (n) trouble, difficulty.
sa.mvattati (v) leads to.
phaasu (adj) pleasant, comfortable.

यस्मिञ्च खो, भिक्खवे, अधिकरणे आपन्नो च भिक्खु चोदको च भिक्खु साधुकं अत्तनाव अत्तानं पच्चवेक्खति तस्मेतं, भिक्खवे, अधिकरणे paa.tika`nkha.m न दीघत्ताय खरत्ताय वाळत्ताय संवत्तिस्सति, भिक्खू च फासुं विहरिस्सन्तीति.
in which-and / indeed / monks / in dispute / fallen into / and / monk / one who rebukes / and / monk / thoroughly / by self-so / self / reviews / therefore-this / monks / in dispute / is expected / not / to length / to roughness / to difficulty / will lead / monks / and / comfort / will dwell
"And indeed, O monks, a monk, who entered upon a dispute, in which (another) monk rebukes, reflects thoroughly so on himself by his own, therefore, O monks, (it is) expected this will not lead to prolongment, bitterness and struggle in the dispute, and the monks will live at ease."

"Katha~nca, भिक्खवे, आपन्नो भिक्खु साधुकं अत्तनाव अत्तानं पच्चवेक्खति?
how-and / monks / fallen / monk / thoroughly / by self-so / self / reviews
"And, O monks, how does a monk, fallen (into a dispute), reflect so on himself by his own thoroughly?

katha.m (adv) how?

ईध, भिक्खवे, आपन्नो भिक्खु इति पटिसञ्चिक्खति -
here / monks / fallen / monk / thus / considers
Here, O monks, the monk (in dispute) considers thus -

'अहं खो अकुसलं आपन्नो कञ्चिदेव देसं कायेन.
I / indeed / wrong / entered upon / any-so / point / with body
'I (had) indeed commited so some mistake with (my) body.

aha.m (pron) I.
कञ्चिदेव = किञ्चिदेव = किं चि एव.
desa (m) part, point.


metta,
Yong Peng.