Exercise 25
Translate into Pali using primary derivatives

1. Potters, garland-makers, carpenters, goldsmiths and other artisans
lived in olden days not inside the cities but in suburbs outside
them.
कुम्भकारा / मालाकारा / रथकारा / सुवण्णकारा /
अञ्ञा / सिप्पिनो / न / अन्तो / नगरेसु / पन / बहि / ते /
उपनगरेसु / पुरा / विहरिंसु
कुम्भकारा च मालाकारा च रथकारा च सुवण्णकारा च
अञ्ञा सिप्पिनो न अन्तो नगरेसु पन बहि ते उपनगरेसु पुरा
विहरिंसु.

2. All beings, who live in land or in water, are not able to support
their lives without food.
sabbaa / sattaa / ye / viharanti / thale / vaa / jale / honti /
असमत्था / भरितुं / तेसं / जीवितानि / विना / भत्तं
Sabbaa sattaa, ye thale vaa jale vaa viharanti, (te) vinaa
भत्तं (तेसं) जीवितानि भरितुं असमत्था होन्ति.

3. Those who give food, clothes and other things to the beggars, are
praised by the other people living in those districts.
ते / ये / देन्ति / आहारं / वत्थं / च / अञ्ञानि /
भण्डानि / याचकानं / होन्ति / अभित्थुता / अञ्ञेहि /
manussehi / vasantehi / tesu / padesesu
ये याचकानं आहारं च वत्थं च अञ्ञानि भण्डानि
देन्ति, ते तेसु पदेसेसु वसन्तेहि अञ्ञेहि मनुस्सेहि अभित्थुता
honti.

4. The Blessed One sat on a jewelled throne, given by the Naaga
chiefs of Ceylon, when He visited the island.
भगवा / निसीदि / ma.nipalla`nke / दिन्ने / नागिन्देहि /
la`nkaaya / (तम्हि) / उपब्बजिते / दीपं
(तम्हि) दीपं उपब्बजिते भगवा la`nkaaya नागिन्देहि दिन्ने
ma.nipalla`nke निसीदि.

5. On the next day, when the priests entered the village, they saw
that the hall had not been swept, the mats had not been spread,
and the drinking water had not been placed.
सुवे / ब्रह्मणेसु / पविसितेसु / गामं / ते / पस्सिंसु /
सालं / न / सम्मज्जितं / किलञ्जे / न / अत्थते / च /
उदकं / न / ठपितं
सुवे, ब्रह्मणेसु गामं पविसितेसु, ते न सम्मज्जितं सालं
च न अत्थते किलञ्जे च न ठपितं उदकं पस्सिंसु.


6. "But now, surrounded by her children and her children's children,
she walks singing round and round the building."
pana / idaani / parikkhittaa / tassaa / daarakehi / ca /
तस्सा / दारकानं / दारकेहि / सा / चरति / गायन्ता /
परिसमन्ततो / गेहं
"Pana इदानि, (तस्सा) दारकेहि च (तस्सा) दारकानं
दारकेहि परिक्खित्ता, सा परिसमन्ततो गेहं गायन्ता
carati."

7. "When Visaakhaa heard the word 'saints' she was greatly
delighted...
विसाखायं / सुते / वचं / अरहन्तो / सा / अहोसि /
पमुदिता
शुते वचं 'अरहन्तोऽति विसाखायं, सा पमुदिता (अहोसि)...

But when she came to the place where they were eating, and beheld
them, she was angry with the treasurer."
पन / तस्सं / आगम्म / यत्थ...तत्थ / ते / अहोसुं /
खादन्ता / दिट्ठे / (ते) / सा / कुप्पि / भण्डागारिकेन
पन यत्थ ते खादन्ता अहोसुं तत्थ आगम्म दिट्ठे तस्सं,
सा भण्डागारिकेन कुप्पि."

8. "Long ago, Aananda, there was a king, by name Mahaa-Sudassana, a
king of kings... lord of the four quarters of the earth,
conqueror, the protector of his people."
atiite / aananda / aasi / raajaa / naama / mahaasudassana /
राजा / रञ्ञं / अधिपति / चतस्सन्नं / दिसानं /
वसुधाय / जेता / पालेता / तस्स / मनुस्सानं
"आतीते, आनन्द, राजा नाम महासुदस्सन रञ्ञं राजा
(आसि)... वसुधाय चतस्सन्नं दिसानं अधिपति जेता
तस्स मनुस्सानं पालेता."

9. "There they passed the day in paying honour, reverence, respect
and homage to the remains of the Exalted One with dancing and
hymns, and music, and with garlands and perfumes;
तत्थ / ते / वीतिनामेसुं / दिवसं / सक्करोन्ता /
गरुकरोन्ता / मानेन्ता / पूजेन्ता / सरीरं / भगवतो /
naccehi / ca / giitehi / ca / vaaditena / ca / maalaahi / ca /
vaasehi
"Tattha te naccehi ca giitehi ca vaaditena ca maalaahi ca
वासेहि च भगवतो सरीरं सक्करोन्ता गरुकरोन्ता
मानेन्ता पूजेन्ता दिवसं वीतिनामेसुं;

and in making canopies."
ca / karontaa / vitaanaani
vitaanaani ca karontaa."

10. "When he had thus spoken the venerable Aananda said to the
wanderer Subhadda:
तस्मिं / एवं / वुत्ते / आयस्मा / आनन्दो / आह /
परिब्बाजकं / सुभद्दं
"Eva.m वुत्ते (तस्मिं) आयस्मा आनन्दो परिब्बाजकं सुभद्दं
aaha:

Enough, friend Subhadda, trouble not the Tathaagata.
अलं / सम्म / सुभद्द / विहेसेसि / न / तथागतं
आलं, सम्म सुभद्द, विहेसेसि न तथागतं.

The Exalted One is weary."
bhagavaa / hoti / kilanto
Bhagavaa kilanto hoti."


Link: http://groups.yahoo.com/group/Pali/message/12659
Link: http://groups.yahoo.com/group/Pali/message/12672

Please correct me if there is any mistakes.



metta,
Yong Peng.