Exercise 24
Translate into Pali using participles

1. There were broken houses, fallen trees, dead bodies, and wounded
persons in the villages that were near the battlefield.
अहेसुं / भिन्नानि / अगारानि / पतिता / रुक्खा / मता /
काया / च / वणिता / मनुस्सा / गामेसु / अविदूरेसु /
युद्धभूमिं
युद्धभूमिं अविदूरेसु गामेसु भिन्नानि अगारानि च पतिता
रुक्खा च मता काया च वणिता मनुस्सा च अहेसुं.

2. The Blessed One, who came out of the monastery, entered the city
through the decorated path, respected, honoured and praised by
the people.
भगवा / निक्खम्म / विहारस्मा / पविसि / नगरं /
पटिमण्डितेन / मग्गेन / गरुकतो / मानितो / अभित्थुतो /
manussebhi
Manussebhi garukato maanito abhitthuto bhagavaa vihaarasmaa
निक्खम्म पटिमण्डितेन मग्गेन नगरं पविसि.

3. The young lord saw, as he was driving to the park, an aged man
as bent as a roof gable, leaning on a staff, and tottering.
दहरो / अधिपति / पस्सि / पाजेन्तो / उय्यानं / वुद्धं /
नरं / आभुजितं / विय / गोपानसिं / दण्ड-परायणं /
पवेधन्तं
ऊय्यानं पाजेन्तो दहरो अधिपति दण्ड-परायणं
पवेधन्तं विय गोपानसिं आभुजितं वुद्धं नरं
passi.

4. The mother of Yasa having gone up to his palace, and not seeing
him, went to her husband and said:
माता / यसस्स / आरुय्ह / तस्स / पासादं / न / दिस्वा /
तं / गन्त्वा / तस्सा / पतिं / आह
(तस्स) पासादं आरुय्ह (तं) न दिस्वा यसस्स माता तस्सा
पतिं गन्त्वा आह:

"Your son Yasa, householder, has disappeared."
te / putto / Yaso / gahapati / antarahito
"Yaso te putto, gahapati, antarahito."

5. Then the householder thinking that sitting there he would see
his son, sitting at the same place, became glad, and having
saluted the Blessed One, sat down near Him.
tadaa / gahapati / cintento / nisiidanto / yattha / so /
पस्सेय्य / तस्स / पुत्तं / निसीदन्तो / समाने / ठाने /
पसीदित्वा / अभिवादेत्वा / भगवन्तं / उपनिसीदि / तं
Tadaa 'yattha nisiidanto samaane .thaane nisiidanto so (tassa)
पुत्तं पस्सेय्याऽति चिन्तेन्तो गहपति पसीदित्वा भगवन्तं
abhivaadetvaa upanisiidi.

6. "Then, as he went along, he saw the peasants ploughing* the
fields in soiled garments, covered with dust blown by hot winds."
tadaa / so / gacchante / so / passi / jaanapadike / kasante /
खेत्तानि / मलिनेसु / वत्थेसु / सञ्छन्नेसु / धूलिया /
वायिताय / उण्हेहि / वातेहि
"Tadaa, गच्छन्ते सो उण्हेहि वातेहि वायिताय धूलिया
सञ्छन्नेसु मलिनेसु वत्थेसु खेत्तानि कसन्ते जानपदिके
passi."

7. "All the while she was talking, the Brahmans were beholding the
splendour of her teeth...
सा / कथेन्तियं / ब्रह्मणा / पस्सन्ता / तस्सा /
दन्त-कल्याणं
"Kathentiya.m तस्सा दन्त-कल्याणं पस्सन्ता ब्रह्मणा...

and having applauded her speech, they took the gold wreath, and
placed it on her head."
अभित्थवित्वा / तस्सा / कथं / ते / आदाय /
सुवण्ण-दामं / ठपेसुं / तस्सा / सीसे
तस्सा कथं अभित्थवित्वा सुवण्ण-दामं आदाय तस्सा
सीसे ठपेसुं."

8. "The day before she was to depart, the treasurer sat in his room
and had his daughter sit by him, and he admonished her, telling
the rules of conduct she should adopt when she came to dwell in
her husband's family."
दिवसे / पुरतो / तायो / भूताय / विगन्तुं / सेट्ठी /
nisiiditvaa / tassa / okaase / upanisiidaapetvaa / tassa /
धीतरं / तं / सो / अनुसासि / तं / वदन्तो / सिक्खायो /
वत्तेतब्बायो / ताय / यतो...ततो / सा / आगच्छि / वसितुं /
तस्सा / पतिकुले
"(यदा) दिवसे पुरतो विगन्तुं भूताय तायो, (तदा)
सेट्ठी (तस्स) ओकासे निसीदित्वा तं (तस्स) धीतरं
पनिसीदापेत्वा यतो सा तस्सा पतिकुले वसितुं आगच्छि
ततो ताय वत्तेतब्बायो सिक्खायो वदन्तो (तं) अनुसासि."

9. "Migaara the treasurer rode in a conveyance behind the others,
and beholding a great crowd of people following, he asked,
मिगारो / सेट्ठी / यन्तो / यानस्मिं / पच्छतो / अञ्ञे /
पस्सन्तो / महासमूहं / मनुस्सानं / अनुगच्छन्तानं /
पुच्छि
शेट्ठी मिगारो अञ्ञे पच्छतो यानस्मिं यन्तो,
अनुगच्छन्तानं मनुस्सानं महासमूहं पस्सन्तो, पुच्छि,

'Pray, who are these?'"
bho / ke / ime
'Bho, ke ime?'ti"

10. "So she entered the city standing in her chariot, and showing
herself to the whole town."
एवं / सा / पविसि / नगरं / तिट्ठन्ती / तस्सा /
रथे / दस्सेन्ती / अत्तानं / सकलं / नगरं
"Eva.m तस्सा रथे तिट्ठन्ती सा नगरं पविसि, सकलं
नगरं अत्तानं दस्सेन्ती."


* plowing

Link: http://groups.yahoo.com/group/Pali/message/12633
Link: http://groups.yahoo.com/group/Pali/message/12645

Please correct me if there is any mistakes.



metta,
Yong Peng.