Exercise 22
Translate into Pali, using derivatives where it is possible

1. "At that time the heretical sect of wandering ascetics met
together on the fourteenth, fifteenth and eighth day of the
half-month, and recited their doctrine."
तस्मिं / समये / मिच्छादिट्ठिको / गणो /
परिब्बाजकानं / सन्निपतित्वा / चुद्दसमे च /
पञ्चदसमे च / अट्ठमे च / दिवसे /
अद्धमासस्स / सज्झायिंसु / तेसं / धम्मं
"Tasmi.m समये परिब्बाजकानं मिच्छादिट्ठिको गणो
अद्धमासस्स चुद्दसमे च पञ्चदसमे च अट्ठमे च
दिवसे सन्निपतित्वा तेसं धम्मं सज्झायिंसु."

2. "At that moment Visaakhaa, then some fifteen or sixteen years
of age, came to that place on her way to bathe in the river,
being decked in all her ornaments and attended by five hundred
maidens."
तस्मिं / खणे / विसाखा / तदा / एकच्चे /
पण्णरसवस्सिका / व / सोळसवस्सिका /
आगच्छि / तं / ठानं / तस्सा / मग्गे /
नहायितुं / नदियं / भूसीयित्वा / सब्बेसु /
तस्सा / ala`nkaaresu / परिचरीयित्वा / पञ्चसतेन /
युवतीभि
"Tasmi.m खणे विसाखा तदा एकच्चे पण्णरसवस्सिका
व सोळसवस्सिका तस्सा सब्बेसु ala`nkaaresu भूसीयित्वा
पञ्चसतेन युवतीभि परिचरीयित्वा नदियं नहायितुं
(तस्सा) मग्गे तं ठानं आगच्छि."

3. "Your attendant women came running to this hall, and did not
get their garments and ornaments wet.
तुय्हं / परिवारित्थियो / आगच्छिंसु / धावन्तियो /
इमं / सालं / च / न तेमेसुं / तासानं /
वत्थाभरणं
"Tuyha.m परिवारित्थियो इमं सालं धावन्तियो आगच्छिंसु,
तासानं वत्थाभरणं न तेमेसुं च.

But you did not run at all."
पन / त्वं / न आगच्छि / नो
पन त्वं न नो आगच्छि."

4. "Then, O priests, I proceeded on my wanderings from place to
place, and drew near to Benares, to deer-park Isipatana, and
to where the band of five priests was."
तदा / ब्रह्मणा / अहं / सञ्चरित्वा / मय्हं /
चारिकासु / ठानस्मा / ठानं / upasa`nkami.m /
बारानसिं / मिगदायं / इसिपतनं / च /
यत्थ / वग्गो / पञ्चन्नं / जटियानं / होसि
"Tadaa, ब्रह्मणा, अहं ठानस्मा ठानं मय्हं
चारिकासु सञ्चरित्वा बारानसिं च मिगदायं इसिपतनं
च यत्थ पञ्चन्नं जटियानं वग्गो होसि च upasa`nkami.m."

5. "Now the world in perishing, perishes seven times in succession
by fire, and the eighth time by water;
इदानि / लोको / विनस्सन्तो / विनस्सति / सत्तक्खत्तुं /
पटिपाटिया / अग्गिना / च / अट्ठमं / उदकेन
"ईदानि विनस्सन्तो लोको अग्गिना पटिपाटिया सत्तक्खत्तुं
च उदकेन अट्ठमं विनस्सति;

and then again seven times by fire, and the eighth time by water."
अथ खो पन / सत्तक्खत्तुं / अग्गिना / च / अट्ठमं /
उदकेन
अथ खो पन अग्गिना पटिपाटिया सत्तक्खत्तुं च उदकेन
अट्ठमं."

6. Now after these beings have begun to eat the savoury earth,
by degrees some become handsome and some ugly.
इदानि / परं / एते / सत्ता / आरद्धा / खादितुं /
पठवोजं / अनुक्कमेन / एकच्चे / भविंसु / अभिरूपा /
च / एकच्चे / विरूपा
"ईदानि परं ते सत्ता पठवोजं खादितुं आरद्धा एकच्चे
च अनुक्कमेन अभिरूपा भविंसु एकच्चे च विरूपा भविंसु.

Then the handsome despised the ugly."
तदा / अभिरूपो / निन्दि / विरूपं
तदा अभिरूपो विरूपं निन्दि."

7. "When thus a long time has elapsed, here and there the ponds
of water dry up.
यदा / इत्थं / अद्धो / होति / अतिक्कन्तो / अत्र / च / तत्र /
पोक्खरणियो / उदकस्स / सुस्सन्ति
"Yadaa अद्धो इत्थं अतिक्कन्तो होति, अत्र च तत्र च उदकस्स
पोक्खरणियो सुस्सन्ति.

Then, one by one the fishes and the turtles also die and are
reborn in the Brahma world;
tadaa / ekekaa / macchaa / ca / kacchapaa / api / maritvaa /
nibbattanti / brahmaloke
Tadaa, ekekaa macchaa ca kacchapaa api maritvaa brahmaloke
nibbattanti;

likewise the inhabitants of the hells."
tath'eva / nerayikaa
tath'eva nerayikaa."

8. "Such a bird flies in an easterly direction, in a southerly
direction, in a westerly direction, in a northerly direction,
towards the zenith and to the intermediate quarters, and if it
sees land anywhere about it flies thither."
एवरूपो / सकुणो / उड्डेति / पाचीनाभिमुखायं /
दिसायं / दक्खिणाभिमुखायं / दिसायं / पच्छिमायं /
दिसायं / उत्तरायं / दिसायं / सन्तिकं / उद्धं /
च / अनुदिसायो / यदि / तं / पस्सेय्य / थलं /
यत्थ कत्थचि / तं / उड्डेति / तहं
"Evaruupo सकुणो पाचीनाभिमुखायं दिसायं,
दक्खिणाभिमुखायं दिसायं, पच्छिमायं दिसायं,
उत्तरायं दिसायं, उद्धं सन्तिकं, च अनुदिसायो उड्डेति,
यदि तं यत्थ कत्थचि थलं पस्सेय्य, तं तहं उड्डेति."

9. "Now the report that the elder had been murdered by highwaymen
spread over all the continent of India, and king Ajaatasattu
dispatched spies to hunt for them."
इदानि / पवत्ति / या / थेरो / मारीयिंसु / पन्थघातकेहि /
atthari / upari / mahaadiipassa / jambudiipassa / ca / raajaa /
अजातसत्तु / विस्सज्जेसि / चरपुरिसे / परियेसितुं / ते
"ईदानि या पन्थघातकेहि थेरो मारीयिंसु (सा) पवत्ति
jambudiipassa mahaadiipassa upari atthari, ca raajaa ajaatasattu
ते परियेसितुं चरपुरिसे विस्सज्जेसि."

10. "But they could not all agree;
पन / ते / सब्बे / न अनुजानिंसु
"Pana सब्बे ते न अनुजानिंसु;

and three of them did not retire from the world.
च / तयो / तेसं / न अभिनिक्खनिंसु
च तेसं तयो न अभिनिक्खनिंसु.

But the remaining four did so, and made the Brahman
Ko.n.da~n~na their chief.
पन / अवसेसा / चत्तारो / कत्वा / एव / अकंसु /
ब्रह्मणं / कोण्डञ्ञं / तेसं / अधिपतिं
पन अवसेसा चत्तारो एव कत्वा, तेसं अधिपतिं
ब्रह्मणं कोण्डञ्ञं अकंसु.

And these five persons became known as the 'Band of Five
Elders'."
अपि / इमे / पञ्च / मनुस्सा / भविंसु / ञाता /
वग्गो / पञ्चन्नं / थेरानं
आपि इमे पञ्च मनुस्सा 'पञ्चन्नं थेरानं वग्गोऽति
ञाता भविंसु."


Link: http://groups.yahoo.com/group/Pali/message/12593

Please correct me if there is any mistakes.



metta,
Yong Peng.