Exercise 21
Translate into Pali, using derivatives where it is possible

1. There were in the city of Kusaavatii seven ramparts and
seven gates all made of seven kinds of precious things.
अहेसुं / नगरे / कुसिनाराय / सत्त / पाकारा / च /
सत्त / द्वारानि / सब्बे / कता / सत्तन्नं / विकतीनं /
रतनानं
रतनानं सत्तन्नं विकतीनं कता सब्बे सत्त पाकारा
च सत्त द्वारानि च कुसिनाराय नगरे अहेसुं.

2. There were eighty-four thousand ponds in the neighbourhood
of the palace of King Mahaa-Sudassana;
अहेसुं / चतुरासीति / सहस्सं / पोक्खरणी /
आसन्नट्ठाने / पासादस्स / रञ्ञो / मह-सुदस्सनस्स
रञ्ञो मह-सुदस्सनस्स पासादस्स आसन्नट्ठाने
चतुरासीति सहस्सं पोक्खरणी अहेसुं;

he also possessed 48,000 horses, and the same amount of
elephants and chariots.
सो / अपि / धारेसि / अट्ठचत्ताळीसति / सहस्सं /
अस्से / च / तत्तकं / हत्थीनं / च / रथानं
सो अट्ठचत्ताळीसति सहस्सं अस्से च हत्थीनं च
रथानं च तत्तकं अपि धारेसि.

3. "Now his mother at Raajagaha, seeing other councillors' sons
and their wives dressed in their best, enjoying themselves
at a festival, thought of her son and wept."
इदानि / तस्स / माता / राजगहे / पस्सन्ती / अञ्ञानं /
अमच्चानं / पुत्ते / च / तेसानं / भरियायो / अभिरमन्ते /
अत्तानो / उस्सवे / निवत्थे / तेसानं / सुन्दरतमे / चिन्तेत्वा /
तस्सा / पुत्तं / परोदि
"ईदानि उस्सवे अत्तानो अभिरमन्ते तेसानं सुन्दरतमे
निवत्थे अञ्ञानं अमच्चानं पुत्ते च (तेसानं)
bhariyaayo passantii raajagahe tassa maataa (tassaa)
पुत्तं चिन्तेत्वा परोदि."

4. "Now when our Master had attained omniscience and begun
rolling the wheel of the Norm, and was staying at Raajagaha,
King Bimbisaara sent for So.na."
इदानि / अम्हाकं / सत्थरि / अनुप्पत्ते / सब्बञ्ञुतं /
पवत्तिते / चक्कं / धम्मस्स / विहरन्ते / राजगहस्मिं /
राजा / बिम्बिसारो / पक्कोसापेसि / सोणं
"ईदानि अम्हाकं सत्थरि सब्बञ्ञुतं अनुप्पत्ते धम्मस्स
चक्कं पवत्तिते राजगहस्मिं विहरन्ते राजा बिम्बिसारो
सोणं पक्कोसापेसि."

5. "He, having arrived with a great company of fellow townsmen,
heard the Master teach the Norm, and, winning faith, obtained
his parents' consent to enter the Order."
सो / सम्पापुणित्वा / सह / मह-परिसाय /
सकनागरिकानं / सुत्वा / सत्थारं / उग्गण्हापेन्तं /
धम्मं / पटिलभित्वा / सद्धं / लभि /
तस्स / मातापितरानं / अनुञ्ञं / पविसितुं / sa`ngha.m
शकनागरिकानं मह-परिसाय सह सम्पापुणित्वा सो
धम्मं उग्गण्हापेन्तं सत्थारं सुत्वा सद्धं
पटिलभित्वा sa`ngha.m पविसितुं (तस्स) मातापितरानं
अनुञ्ञं लभि."

6. "Then the young Brahman Vaase.t.tha said to the young Brahman
Bhaaradvaaja:
तदा / दहरो / ब्रह्मणो / वासेट्ठो / आह / दहरं /
ब्रह्मणं / भारद्वाजो
"Tadaa दहरो ब्रह्मणो वासेट्ठो दहरं ब्रह्मणं
bhaaradvaajo aaha:

That Sama.na Gotama, Bhaaradvaaja, of the sons of the Saakyas...
is now staying at Manasaaka.ta, in the mango grove, on the bank
of the river Aciravatii."
सो / समणो / गोतमो / भारद्वाज / सक्यपुत्तियस्स /
इदानि / विहरति / मनसाकटे / अम्ब-वने / कूले /
नदिय / अचिरवतिय
सो समणो गोतमो, भारद्वाज, सक्यपुत्तियस्स... इदानि
मनसाकटे विहरति, अम्ब-वने, नदिय अचिरवतिय कूले."

7. "Then you say, Vaase.t.tha, that none of the Brahmans, or of
their teachers, or of their pupils, even up to the seventh
generation, has ever seen Brahmaa face to face."
तदा / त्वं / कथेसि / वासेट्ठ / न कोचि /
ब्रह्मणानं / वा / तेसानं / आचरियानं / वा
तेसानं / सिस्सानं / अपि / सत्त / कुलपरिवट्टं /
सदा / दिट्ठो / ब्रह्मानं / पच्चक्खं
"Tadaa वासेट्ठ, त्वं 'ब्रह्मणानं वा तेसानं
आचरियानं वा तेसानं सिस्सानं न कोचि सत्त
कुलपरिवट्टं अपि ब्रह्मानं पच्चक्खं सदा दिट्ठोऽति
kathesi."

8. "Just, Vaase.t.tha, as when a string of blind men are clinging
one to the other, neither can the foremost see, nor can the
middle one see, nor can the hindermost see - just even so...
is the talk of the Brahmans."
यथा / वासेट्ठ / यदा / अन्ध-परम्परा / अल्लीना /
एको अञ्ञं / न...च / सब्बपठमो / सक्कोति / पस्सितुं /
न...च / मज्झो / सक्कोति / पस्सितुं / न...च / सब्बपच्छिमो /
सक्कोति / पस्सितुं / तथा अपि / होति / कथनं /
ब्रह्मणानं
"Yathaa वासेट्ठ यदा अन्ध-परम्परा अल्लीना एको
अञ्ञं, सब्बपठमो न पस्सितुं सक्कोति च, मज्झो न
पस्सितुं सक्कोति च, सब्बपच्छिमो न पस्सितुं सक्कोति च -
तथा अपि... ब्रह्मणानं कथनं (अयं) होति."

9. "As they passed along he pointed out to him a field that had
been burnt over, and on a charred stump was seated a she-monkey
with her nose and tail destroyed."
यथा / ते / सञ्चरिंसु / अनु / सो / पञ्ञत्तो / तं /
खेत्तं / यं / दड्ढं / च / झामम्हि / खाणुम्हि /
निसिन्ना / वानरी / तस्सा / नासं / च / na`ngu.t.tha.m /
विनासिते
"Yathaa ते अनु सञ्चरिंसु, सो यं दड्ढं खेत्तं तं
पञ्ञत्तो, च झामम्हि खाणुम्हि निसिन्ना वानरी विनासिते
(तस्सा) नासं च na`ngu.t.tha.m च."

10. "But the youngest of them all, a youth whose clan-name was
Ko.n.da~n~na... raised only one finger... saying:
पन / कणिट्ठो / तेसानं / सब्बानं / माणवो /
यस्स / कुलो / नम / कोण्डञ्ञो / उक्खिपि / एव /
एकं / a`nguli.m / भासति
"Pana तेसानं सब्बानं कणिट्ठो, माणवो यस्स
कुलो नम कोण्डञ्ञो... एव एकं a`nguli.m उक्खिपि...
bhaasati:

There is here naught to make him stay in the household life."
अत्थि / इध / न किञ्चि / निवत्तेतुं / तं / घरावासे
आत्थि इध न किञ्चि घरावासे तं निवत्तेतुं."


Link: http://groups.yahoo.com/group/Pali/message/12528
Link: http://groups.yahoo.com/group/Pali/message/12545

Please correct me if there is any mistakes.



metta,
Yong Peng.