Exercise 19
Translate into Pali, using the secondary derivatives wherever it is
possible

1. Now the disciples at Paa.taligaama heard of his arrival there, and
they went on to the place where he was, and invited him to their
council-hall.
इदानि / सावका / पाटलिगामे / सुत्वा / तस्स / आगमनं /
तत्थ / ते / उपागन्त्वा / यत्थ / सो / अहोसि / निमन्तेसुं /
तं / तेसानं / सन्थागारं
पाटलिगामे इदानि सावका (तस्स) आगमनं सुत्वा, यत्थ सो
अहोसि तत्थ ते उपागन्त्वा (तेसानं) सन्थागारं (तं) निमन्तेसुं.

2. On arriving there, they strewed the council-hall with fresh sand,
placed seats in it, set up a water-pot at the entrance, and fixed an
oil lamp.
आगमने / तत्थ / ते / ओकिरित्वा / सन्थागारं / नवेन /
पुलिनेन / ठपेत्वा / आसने / तस्मिं / ठपेत्वा / घटं /
द्वारे / ठपेसुं / तेलप्पदीपं
तत्थ आगमने ते नवेन पुलिनेन सन्थागारं ओकिरित्वा, तस्मिं
आसने ठपेत्वा, द्वारे घटं ठपेत्वा, तेलप्पदीपं ठपेसुं.

3. The Exalted One robed himself, took his bowl, went with the
bhikkhus to the council-hall, washed his feet, entered the hall, and
took his seat at the central pillar, with his face towards the east.
भगवा / निवासेत्वा / आदाय / तस्स / पत्तं / गन्त्वा /
सह / भिक्खूभि / सन्थागारं / धोवित्वा / तस्स / पादे /
पविसित्वा / सालं / निसीदि / तस्स / आसनं / मज्झिमे /
थम्भे / पुरत्थाभिमुखो
भगवा निवासेत्वा, (तस्स) पत्तं आदाय, सन्थागारं
भिक्खूभि सह गन्त्वा, (तस्स) पादे धोवित्वा, सालं पविसित्वा,
पुरत्थाभिमुखो मज्झिमे थम्भे (तस्स) आसनं निसीदि.

4. "Go now, Aananda, and enter into Kusinaaraa, and inform the Mallas
of Kusinaaraa, saying:
गन्त्वा / इदानि / आनन्द / पविसित्वा / कुसिनारायं / आरोचेहि /
मल्लानं / कुसिनाराय / भासन्त
"Gantvaa इदानि, आनन्द, कुसिनारायं पविसित्वा, कुसिनाराय
मल्लानं आरोचेहि, भासन्त:

'This day, O Vaase.t.thas, in the last watch of the night, the final
passing away of the Tathaagata will take place.'"
एतं / दिवसं / वासेट्ठा / पच्छिमे / यामे / रत्तिया /
परिनिब्बाणं / तथागतस्स / उपवत्तिस्सति
'एतं दिवसं, वासेट्ठा, रत्तिया पच्छिमे यामे, तथागतस्स
परिनिब्बाणं उपवत्तिस्सति.'"

5. "Now at that time the venerable Mahaa-Kassapa was journeying along
the high road from Paavaa to Kusinaaraa with a great company of the
brethren.
idaani / tena kho pana samayena / aayasmaa / mahaa-kassapo /
अहोसि / मग्गपटिपन्नो / अनु / अद्धानमग्गं / पावाय /
कुसिनारं / सह / महापरिसाय / भिक्खूनं
"ईदानि, तेन खो पन समयेन, आयस्मा महा-कस्सपो भिक्खूनं
महापरिसाय सह पावाय कुसिनारं अद्धानमग्गं अनु
मग्गपटिपन्नो (अहोसि).

And the venerable Mahaa-Kassapa left the high road, and sat down at
the foot of a certain tree."
ca / aayasmaa / mahaakassapo / pahaaya / addhaanamaggasmaa /
निसीदि / मूले / अञ्ञतरस्स / रुक्खस्स
आयस्मा महाकस्सपो अद्धानमग्गस्मा च पहाय, अञ्ञतरस्स
rukkhassa muule nisiidi."

6. "Mahaa-Pajaapatii the Gotamii cut off her hair, put on
orange-coloured robes, and set out, with a number of women of the
Saakya clan, towards Vesaalii;
mahaa-pajaapatii / gotamii / ucchinditvaa / tassaa /
uttama`ngaruha.m / अच्छादेत्वा / कासावं / निक्खमि /
सह / परिसाय / इत्थीनं / साक्यस्स / सन्तिकं /
वेसालिं
"Gotamii महा-पजापती (तस्सा) uttama`ngaruha.m उच्छिन्दित्वा,
कासावं अच्छादेत्वा, साक्यस्स इत्थीनं परिसाय सह वेसालिं
सन्तिकं निक्खमि;

and in due course arrived at Vesaalii, at Mahaavana, at the
Kuu.taagaara Hall."
अनुपुब्बेन / अवसरि / वेसालिम्हि / महावने / कूटागारसालायं
अनुपुब्बेन वेसालिम्हि महावने कूटागारसालायं अवसरि."

7. "Just, Aananda, as houses in which there are many women but few
men, are easily violated by robbers...;
aananda / yathaa / gharesu / yesu / santi / bahuu / itthii / pana /
अप्पका / नरा / सुखेन / पधंसियेसु / चोरेहि
"आअनन्द, यथा चोरेहि सुखेन पधंसियेसु येसु घरेसु बहू
itthii pana appakaa naraa santi...;

just so, Aananda, under whatever doctrine and discipline women are
allowed to go out from the household life into the homeless state,
that religion will not last long."
तथा / आनन्द / यस्मिं / धम्म-विनयस्मिं / नारियो /
अनुञ्ञाता / पब्बजितुं / अनगारियं / तस्मिं / सासनं /
न पवत्तिस्सति / चिरं
आअनन्द, तथा यस्मिं अनगारियं पब्बजितुं अनुञ्ञाता नारियो
तस्मिं धम्म-विनयस्मिं सासनं चिरं न पवत्तिस्सति."

8. Bimbisaara, the king of Magadha, took a golden pitcher filled with
water, and pouring the water over the Buddha's hand, presented the
pleasure garden, Ve.luvana, to the fraternity of monks with the Buddha
at its head.
बिम्बिसारो / राजा / मगधस्स / आदाय / सुवण्णमयं /
कुण्डिकं / पुण्णं / उदकेन / आकिरन्तो / उदकं / उपरि /
हत्थस्स / बुद्धस्स / उपनामेसि / उय्यानं / वेळुवनं /
sa`ngha.m / भिक्खूसु / बुद्धपमुखं
ऊदकेन पुण्णं सुवण्णमयं कुण्डिकं आदाय बुद्धस्स
हत्थस्स उपरि आकिरन्तो मगधस्स राजा बिम्बिसारो बुद्धपमुखं
भिक्खूसु sa`ngha.m उय्यानं वेळुवनं उपनामेसि.


Link: http://groups.yahoo.com/group/Pali/message/12371
Link: http://groups.yahoo.com/group/Pali/message/12406

Please correct me if there is any mistakes.



metta,
Yong Peng.