Yong Peng,

Here are two examples [see ***]:

(1) DIGHA I: "Sii mu" [Sii = Siihala, bu t"mu"?] See bottom of this section:

So tato cuto amutra upapādiṃ*1* tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo
evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
idhūpapanno'ti. "

Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ [PTS Page 014] [\q 14/]
anussarati. So evamāha: 'sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyi
ṭṭhito. Teva sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthitveva
sassatisamaṃ. Taṃ kissa hetu? Ahaṃ hi ātappamanvāya anuyogamanvāya
appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi
yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathīdaṃ:
"ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi
jātiyo dasa'pi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo
paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekāni'pi
jātisatāni anekāni'pi jātisahassāni anekāni'pi jātisatasahassāni
amutrāsiṃevannāmo eva
ṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So
tato cuto amutra upapādiṃ tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti.
Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Imināmahaṃ
etaṃjānāmi: yathā sassato attā ca loko ca vañjho kū
ṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṃsaranti cavanti
upapajjanti atthitveva sassatisama"nti.

Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
sassatavādā ssasataṃ attānañca lokañca paññāpenti.

1. Udapādiṃ sī mu. ***


(2) MACHASA.M--another word I;m not sure of the meaning.

Nibbānaṁ nibbānato abhijānāti. Nibbānaṁ nibbānato abhiññāya nibbānaṁ na
maññati nibbānasmiṁ na maññati nibbānato na maññati nibbānaṁ me'ti na
maññati. Nibbānaṁ nābhinandati. Taṁ kissa hetu? Khayā dosassa vītadosattā.
(Khīṇāsavaha tatiyakanaye pañcakavanaka* bhūmi3 paricchedi2 )
---------------------
1. Khiṇāsavavasena catutthanayabhūmi machasaṁ, syā ***
2. Paricchedo syā. Paricchedo niṭṭhito machasaṁ


Piya Tan



On Wed, Jan 7, 2009 at 8:01 PM, Ong Yong Peng <palismith@...> wrote:

> Dear Piya,
>
> if you can reveal at least one such occurrence, perhaps one of us can
> help.
>
> metta,
> Yong Peng.
>
>
> --- In Pali@yahoogroups.com <Pali%40yahoogroups.com>, Piya Tan wrote:
>
> Regarding the CSCD, Sii refers to the SInhala manuscript. Does anyone
> know what Siimu means (when it is used in the alternate reading notes).
>
>
>



--
The Minding Centre
Blk 644 Bukit Batok Central #01-68 (2nd flr)
Singapore 650644
Tel: 8211 0879
Meditation courses & therapy: http://themindingcentre.googlepages.com
Website: dharmafarer.googlepages.com


[Non-text portions of this message have been removed]