Dear friends,

I have updated the study guide to cover right through to Exercise 23.
http://www.tipitaka.net/palicourseguide2.pdf

I also hope to resume a discussion initiated by Nina a while back on
this section of the book.
http://groups.yahoo.com/group/Pali/message/11854

Exercise 13
Translate into Pali

1. I should have answered him if he had asked me.
अहं / पटिवचनं अददिस्सा / तं / सचे / सो / पुच्छिस्स /
मं
सचे सो मं पुच्छिस्स, अहं पटिवचनं अददिस्सा.

2. He would have become a millionaire if he had not squandered his
wealth.
सो / अभविस्स / सेट्ठिं / सचे / सो / न विनासयिस्सा /
तस्स / वसुं
सचे सो वसुं न विनासयिस्सा, सो सेट्ठिं अभविस्स.

3. If man had a skin thickly covered with hair as a sheep has,
he could not have moved from one climate to another with comfort.
sace / naraaya / abhavissa / cammo / ghano / sa~nchanno /
सिरोरुहेन / विय / मेण्डाय / सो / न sa`nkamissaa /
एकस्मा / उतुगुणस्मा / अञ्ञं / सुखं
सचे नराय मेण्डाय विय सिरोरुहेन घनो सञ्छन्नो चम्मो
अभविस्स सो एकस्मा उतुगुणस्मा अञ्ञं सुखं na sa`nkamissaa.

4. We would have entered the cave and examined its inner parts if
we had torches with us.
मयं / पविसित्वा / गुहं / उपपरिक्खिस्सम्हा /
अब्भन्तरानि / सचे / मयं / अभविस्स / उक्कायो / अम्हेहि
सचे उक्कायो अम्हेहि अभविस्स, मयं गुहं पविसित्वा
abbhantaraani upaparikkhissamhaa.

5. George VI would not have become the king had not his elder
brother given up the throne.
गेओर्गेनाम छट्ठो / न अभविस्स / भूपति / सचे / तस्स /
जेट्ठो / भाता / न परिच्चजिस्स / सीहासनं
सचे जेट्ठो भाता सीहासनं न परिच्चजिस्स, छट्ठो
georgenaama bhuupati na abhavissa.

6. They would have been slain by the robbers if they were seen by
them.
ते / मारीयिस्संसु / चोरेहि / सचे / ते / दिट्ठा / तेहि
सचे तेहि (ते) दिट्ठा, ते चोरेहि मारीयिस्संसु.

7. Prince Siddhartha would have been a universal monarch if he
had not left the household life.
raajakumaaro / Siddhattho / abhavissa / cakkavattii / sace /
so / na pabbajissaa
Sace Siddhattho raajakumaaro na pabbajissaa, so cakkavattii
abhavissa.

8. He would not have become a monk if he had not seen an old man,
a sick person, a corpse and a recluse on various occasions.
सो / न पब्बजिस्स / सचे / सो / न पस्सिस्सा / महल्लकं च /
गिलानं च / मतकलेबरं च / समणं च / नाना /
अवत्थासु
सचे सो महल्लकं च गिलानं च मतकलेबरं च समणं
ca naanaa avatthaasu na passissaa, so na pabbajissa.

9. She thought: if only he could see her, then he would become
convinced that she ought to be his queen.
सा / चिन्तेसि / सचे / एव / सो / पस्सिस्सा / तं / तदा /
so / abhujjhissaa / saa / bhavitabbo / tassa / raajinii
सा (चिन्तेसि): सचे एव सो तं पस्सिस्सा, तदा सो ऽसा (तस्स)
raajinii bhavitabbo'ti abhujjhissaa.

10. Devadatta would have attained arahantship had he not acted
against his teacher, the Buddha.
देवदत्तो / पापुणिस्स / अरहत्तं / सचे / सो /
न विरुद्धम् आचरिस्सा / तस्स / आचरियं / बुद्धं
सचे देवदत्तो बुद्धं (तस्स) आचरियं न विरुद्धम्
आचरिस्सा, सो अरहत्तं पापुणिस्स.



Link: http://groups.yahoo.com/group/Pali/message/11864

Please correct me if there is any mistakes.


metta,
Yong Peng.