Exercise 12
Translate into Pali

1. Being disappointed in securing a husband befitting her, the king
one day declared that he would give her away to one who would meet his
eyes the following morning.
खिन्नचित्तो / लद्धुं / भत्तुं / पतिरूपं / तं / राजा /
एकदा / पकासेसि / आवपेय्य / तं / यस्स...तस्स / सञ्चरेय्य /
चक्खवो / सुवे / पातो
पतिरूपं भत्तुं तं लद्धुं खिन्नचित्तो राजा यस्स पातो सुवे
चक्खवो सञ्चरेय्य तस्स तं आवपेय्य एकदा पकासेसि.

2. Once a blind man, who had no property but an earthen pot and a
blanket, went to a temple and in sheer desire resolved to end his
weary life by abstinence from food.
एकदा / अन्धो / नरो / यस्स / अत्थि / न सन्तकं / विना /
मत्तिकामयं / कुम्भं च / कम्बलं च / गन्त्वा / देवायतनं
/ अच्चन्ते / खेदे / अधिट्ठहि / कातुं / अन्तं / दुक्खितस्स /
जीवितस्स / अनसनेन
यस्स न सन्तकं विना मत्तिकामयं कुम्भं च कम्बलं च अत्थि
अन्धो नरो एकदा देवायतनं गन्त्वा अनसनेन दुक्खितस्स
जीवितस्स अन्तं कातुं अच्चन्ते खेदे अधिट्ठहि.

3. Hiuen Tsiang, the Chinese pilgrim, who visited Naalandaa in the
beginning of the seventh century A.D., studied Buddhist Sanskrit
literature under its professors and has left an excellent account of it.
(naama) Hiuen Tsiang / cinajaatiko / pariya.tako / yo / upaaga~nchi /
नालन्दं / आदिम्हि / सत्तंअस्स / सतवस्सस्स / (सो) उग्गहेत्वा /
सोगतं / सक्कतभासीयं / गन्थावलिं / हेट्ठा / तस्सा /
पण्डिताचरियानं / पजहि / पसत्थं / वुत्तन्तं / तस्स
Cinajaatiko pariya.tako naama Hiuen Tsiang yo satta.massa satavassassa
आदिम्हि नालन्दं उपागञ्छि सो तस्सा पण्डिताचरियानं
हेट्ठा सोगतं सक्कतभासीयं गन्थावलिं उग्गहेत्वा (तस्स)
पसत्थं वुत्तन्तं पजहि.

4. The second but perhaps the most famous of all Buddhist universities
of ancient India was that of Naalandaa.
दुतियो / तथा पि / पाकटतमो / सब्बेसं / सोगतानं /
निखिलविज्जालयानं / सनन्तनस्स / जम्बुदीपस्स / अहोसि / सो /
नालन्दाय
सनन्तनस्स जम्बुदीपस्स सब्बेसं सोगतानं
निखिलविज्जालयानं दुतियो तथा पि पाकटतमो नालन्दाय सो अहोसि.

Its library, the largest in India, was located in the nine-storeyed
building called Ratnodadhi.
tassa / potthakaalayo / (yo) / mahantatamo / jambudiipe / ahosi /
पतिट्ठापितो / नव-भूमके / गेहे / नाम / रत्नोदधि
Yo jambudiipe mahantatamo tassa potthakaalayo nava-bhuumake gehe naama
रत्नोदधि पतिट्ठापितो अहोसि.

5. Without telling her husband, she assigned a lodging to the
messenger, gave him provisions and ordered him to stay there till she
sent him back.
विना / वदन्तो / तस्सा / भत्तुं / सा / नियामेत्वा / निवेसनं /
दूताय / दत्वा / तं / परिब्बये / आणापेसि / तं / ठातुं /
तत्थ / याव...ताव / सा / उय्योजेसि / तं
सा विना (तस्सा) भत्तुं वदन्तो दूताय निवेसनं नियामेत्वा
परिब्बये दत्वा याव (सा) (तं) उय्योजेसि ताव तत्थ ठातुं
आणापेसि.

6. The wife of Ghosaka, as she was wise and clever, had ordered the
servants in her house to inform her first if someone were to come from
the treasurer.
भरिया / घोसकस्स / यस्मा / सा / विञ्ञू च / उपायकुसला च
/ अहोसि / आणापिता / सेवके / तस्सा / घरे / निवेदेतुं / तं /
पठमं / यदि / कोचि / आगच्छेय्य / भण्डागारिकस्मा
घोसकस्स भरिया यस्मा (सा) विञ्ञू च उपायकुसला च (तं)
पठमं निवेदेतुं (तस्सा) घरे सेवके आणापिता अहोसि यदि
कोचि भण्डागारिकस्मा आगच्छेय्य.

7. "Every night Princes Halla and Vihalla, mounted on the elephant
Sechanaka, penetrated into the camp of besiegers, and killed many of
their soldiers."
अनु-रत्तिं / राजकुमारा / हल्लो च / विहल्लो च / आरुय्ह /
हत्थिम्हि / सेछनकम्हि / पटिविज्झित्वा / खन्धावारे /
अवरोधकानं / मारेसुं / बहवो / तेसानं / योधे
"आनु-रत्तिं राजकुमारा हल्लो च विहल्लो च हत्थिम्हि सेछनकम्हि
आरुय्ह अवरोधकानं खन्धावारे पटिविज्झित्वा तेसानं बहवो
योधे मारेसुं."

8. "His mother said: ... When I was pregnant with you, I had a longing
to eat your father's flesh.
तस्स / माता / आह / यदा / अहं / अहुवा / गरुगब्भा / तया /
अहं / बभूव / दोहळं / भोत्तुं / तव / पितुस्स / मंसं
"Tassa माता आह: ... यदा अहं तया गरुगब्भा अहुवा, (तदा)
अहं तव पितुस्स मंसं भोत्तुं दोहळं बभूव.

The king satisfied my longing.
राजा / सन्तप्पेसि / मय्हं / दोहळं
राजा मय्हं दोहळं सन्तप्पेसि.

When you were born, I abandoned you in an enclosure of asoka-trees."
यदा / त्वं / उप्पज्जो / अहं / जहिं / तं / गुम्बन्तरे /
असोक-रुक्खानं
यदा त्वं उप्पज्जो, अहं असोक-रुक्खानं गुम्बन्तरे तं जहिं."

9. "The royal families of these kingdoms were united by matrimonial
alliances;
ma`ngalaa / kulaa / इमेसानं / रज्जानं / अहेसुं / sa`ngamitaa /
आवाह-विवाह-सम्बन्धेहि
"आअवाह-विवाह-सम्बन्धेहि इमेसानं रज्जानं ma`ngalaa कुला
sa`ngamitaa (अहेसुं);

and were also, not seldom in consequence of those very alliances, from
time to time at war."
च / अहेसुं / अभिण्हं / अधिकरणं / तेसानं / सम्बन्धानं
/ कदाचि कदाचि / युद्धे
अभिण्हं च तेसानं सम्बन्धानं अधिकरणं युद्धे कदाचि
कदाचि (अहेसुं)."

10. "He told his daughter that there was a dwarf who knew a charm,
that she was to learn it of that dwarf;
सो / कथेसि / तस्स / धीतरं / यं / आसि / लकुण्टको / अजानि
/ मन्तं / तं / सा / उग्गण्हित्वा / मन्तं / तस्मा / लकुण्टकस्मा
शो (तस्स) धीतरं कथेसि 'यं मन्तं अजानि लकुण्टको आसि
तं मन्तं सा तस्मा लकुण्टकस्मा उग्गण्हित्वा;

and then tell it to him, the king."
च / तदा / अहोसि / कथेतुं / यं...तं / राजं
च तदा यं राजं तं कथेतुं ahosi'ti."



Link: http://groups.yahoo.com/group/Pali/message/11843

Please correct me if there is any mistakes.


metta,
Yong Peng.