aa + kamU + ya = akkamya = akkamma (having trodden)
u + padA + ya = uppadya = uppajja (having been born or arisen)
upa + labhA + ya = upalabbhya = upalabbha (having got)
pa + madA + ya = pamadya = pamajja (having delayed, being negligent)
aa + rabhA + ya = aarabhya = aarabbha (having begun, on account of,
concerning)
pa + visA + ya = pavisya = pavissa (having entered)
vi + bhajA + ya = vibhajya = vibhajja (having divided)

(3) -y is interchanged with the last consonant if the latter is "h":

aa + ruhA + ya = aaruhya = aaruyha (having ascended)
gahA + ya = gahya = gayha (having taken)
sa.m + muhA + ya = sammuhya = sammuyha (having forgotten)
pa + gahA + ya = paggahya = paggayha (having raised or held up)

(4) Sometimes -y is reduplicated:

vi + nii + ya = vineyya (having removed)
vi + ci + ya = viceyya (having considered)

159. -tya is always changed to cca together or without the last
consonant of the root.

upa + hanA + tya = upahacca (having vexed)
aa + hanA + tya = aahacca (having knocked or struck)
pa.ti + i (to go or know) + tya = pa.ticca (following upon, on account of)
anu + vidA + tya = anuvicca (having known or considered)
ava + i + tya = avecca (having understood)
upa + i + tya = upecca (having come near)
ni + padA + tya = nipacca (having bowed down)
ni + hanA + tya = nihacca (having knocked down)
sa.m + karA + tya = sakkacca (carefully, respectfully)
vi + vicA + tya = vivicca (having separated)

Exercise 26

Translate into English and point out the primary derivatives

1. "Ra~n~naa pana vandite Bhagavanta.m avanditvaa .thaatu.m samattho
naama eko pi Saakiyo naahosi." [J.Nidaana]

2. Raajaa sa.mvigga-hadayo hatthena saa.taka.m sa.n.thapento
turita-turita.m nikkhamitvaa vegena gantvaa Bhagavato purato .thatvaa
aaha: ... Ki.m ettakaana.m bhikkhuuna.m na sakkaa bhatta.m laddhun ti
sa~n~na.m karitthaa? ti." [Ibid.]

3. "Andha-baala-pitara.m nissaaya evaruupa.m Buddha.m
upasa`nkamiitvaa... daana.m vaa daatu.m dhamma.m vaa sotu.m
naalattha.m; a~n~na.m kattabba.m natthii ti manam eva pasaadesi."
[Dh.A.i.27]

4. "Bhikkhuu tassa gharadvaarena gacchantaa ta.m sadda.m sutvaa
vihaara.m gantvaa Satthusantike nisinnaa evam aaha.msu." [Ibid. i.127]

5. "Tato so tatiye vasse
Naagindo Ma.niakkhiko
Upasa`nkamma Sambuddha.m
Saha sa`ngha.m nimantayi." [Mahaava.msa i.71]