Dear Lukas,

Op 18-jul-2008, om 12:37 heeft szmicio_pali het volgende geschreven:

> I need to find Pali version of Avija Sutta, SN XXXV.80. But I don't
> know how to use tipitaka.org resources.
------
N: this is the site:http://tipitaka.org/romn/

use the left site to click and find what you need.
Covert pad to Velthuys: http://www.library.websangha.org/
earlybuddhism/convertpad.htm

We only use this here on email.

Here are two suttas: on Ignorance. SN XXXV.79 and 80.
in Velthuys spelling for Email:
---------------
6. पठमाविज्जापहानसुत्तं

79. आथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि�पे�
एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच � ��अत्थि नु
kho, bhante, eko dhammo yassa pahaanaa bhikkhuno avijjaa pahiiyati,
vijjaa uppajjatii��ti?

��Atthi kho, bhikkhu, eko dhammo yassa pahaanaa bhikkhuno avijjaa
pahiiyati, vijjaa uppajjatii��ti.

��Katamo pana, bhante, eko dhammo yassa pahaanaa bhikkhuno avijjaa
pahiiyati, vijjaa uppajjatii��ti?

��Avijjaa kho, bhikkhu, eko dhammo yassa pahaanaa bhikkhuno avijjaa
pahiiyati, vijjaa uppajjatii��ti.

��कथं पन, भन्ते, जानतो, कथं पस्सतो भिक्खुनो अविज्जा
pahiiyati, vijjaa uppajjatii��ti?

��चक्खुं खो, भिक्खु, अनिच्चतो जानतो पस्सतो भिक्खुनो अविज्जा
पहीयति, विज्जा उप्पज्जति. रूपे� चक्खुविञ्ञाणं�
चक्खुसम्फस्सं� यम्पिदं, चक्खुसम्फस्सपच्चया उप्पज्जति
वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि
aniccato jaanato passato bhikkhuno avijjaa pahiiyati, vijjaa
उप्पज्जति�पे� मनं अनिच्चतो जानतो पस्सतो भिक्खुनो अविज्जा
पहीयति, विज्जा उप्पज्जति. धम्मे� मनोविञ्ञाणं�
मनोसम्फस्सं� यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं
सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अनिच्चतो जानतो
पस्सतो भिक्खुनो अविज्जा पहीयति, विज्जा उप्पज्जति. एवं खो,
भिक्खु, जानतो एवं पस्सतो भिक्खुनो अविज्जा पहीयति, विज्जा
उप्पज्जती��ति. छट्ठं.

7. दुतियाविज्जापहानसुत्तं

80. आथ खो अञ्ञतरो भिक्खु�पे� एतदवोच � ��अत्थि नु खो,
bhante, eko dhammo yassa pahaanaa bhikkhuno avijjaa pahiiyati, vijjaa
uppajjatii��ti?

��Atthi kho, bhikkhu, eko dhammo yassa pahaanaa bhikkhuno avijjaa
pahiiyati, vijjaa uppajjatii��ti.

��Katamo pana, bhante, eko dhammo yassa pahaanaa bhikkhuno avijjaa
pahiiyati, vijjaa uppajjatii��ti?

��Avijjaa kho, bhikkhu, eko dhammo yassa pahaanaa bhikkhuno avijjaa
pahiiyati, vijjaa uppajjatii��ti.

��कथं पन, भन्ते, जानतो, कथं पस्सतो अविज्जा पहीयति,
विज्जा उप्पज्जती��ति?

��ईध, भिक्खु, भिक्खुनो सुतं होति � �सब्बे धम्मा नालं
अभिनिवेसाया�ति. एवञ्चेतं, भिक्खु, भिक्खुनो सुतं होति �
�सब्बे धम्मा नालं अभिनिवेसाया�ति. सो सब्बं धम्मं
अभिजानाति, सब्बं धम्मं अभिञ्ञाय सब्बं धम्मं
परिजानाति, सब्बं धम्मं परिञ्ञाय सब्बनिमित्तानि अञ्ञतो
पस्सति, चक्खुं अञ्ञतो पस्सति , रूपे� चक्खुविञ्ञाणं�
चक्खुसम्फस्सं� यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति
वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि
अञ्ञतो पस्सति�पे� मनं अञ्ञतो पस्सति, धम्मे�
मनोविञ्ञाणं� मनोसम्फस्सं� यम्पिदं मनोसम्फस्सपच्चया
उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा
तम्पि अञ्ञतो पस्सति. एवं खो, भिक्खु, जानतो एवं पस्सतो
भिक्खुनो अविज्जा पहीयति, विज्जा उप्पज्जती��ति. सत्तमं.
Nina.

[Non-text portions of this message have been removed]