Exercise 5
Translate into Pali

1. The great pagoda, Ruvanveli, at Anuraadhapura was built by King
दुट्ठगामनी.
महचेतियं / रुवन्वेलि / आनुराधपुरे / अहोसि / कारितो /
दुट्ठगामनी-रञ्ञा
आनुराधपुरे महचेतियं रुवन्वेलि दुट्ठगामनी-रञ्ञा
kaarito ahosi.

2. King George V sent his son, Prince Edward, to Ceylon and other
countries.
George-पञ्चम-राजा / पहिणि / पुत्तं / Edward-राजकुमारं
/ la`nka.m / च / परानि / रट्ठानि
George-पञ्चम-राजा la`nka.m च परानि रट्ठानि पुत्तं
Edward-राजकुमारं पहिणि.

3. When Devaanampiya-Tissa was reigning in Ceylon, Emperor Asoka's
son, Mahinda, came to Ceylon and established Buddhism here.
देवानम्पिय-तिस्सो / अनुसासेन्तो रज्जं / la`nkaaya.m /
आसोक-रञ्ञो / पुत्तो / ंअहिन्दो / आगन्त्वा / la`nka.m /
पतिट्ठापेसि / बुद्धसासनं / एत्थ
La`nkaaya.m रज्जं अनुसासेन्तो देवानम्पिय-तिस्सो,
आसोक-रञ्ञो पुत्तो ंअहिन्दो la`nka.m आगन्त्वा एत्थ
बुद्धसासनं पतिट्ठापेसि.

4. There are many shrines and monasteries built by the command of
the kings.
atthi / bahuu / cetiyaani ca / vihaaraa ca / kaaritaa /
आणाय / रञ्ञं
रञ्ञं आणाय कारिता बहू चेतियानि च विहारा च अत्थि.

5. The Buddha spent only a few months at the monastery built by
His own relations in Kapilavatthu.
Buddho / vissajjesi / eva / appake / maase / vihaare / kaarite /
attanaa / bandhuuhi / Kapilavatthumhi
Buddho Kapilavatthumhi attanaa bandhuuhi kaarite vihaare eva
appake maase vissajjesi.

6. King Dharmaasoka knew that Buddhism would be well established
in remote countries in the future.
धम्मासोक-राजा / अञ्ञासि / बुद्धसासनं / भविस्सति /
सुप्पतिट्ठितं / पच्चन्तिमेसु / रट्ठेसु / अनागते
धम्मासोक-राजा अञ्ञासि: बुद्धसासनं पच्चन्तिमेसु
रट्ठेसु अनागते सुप्पतिट्ठितं भविस्सतीति.

7. Many kings assemble to see the coronation of their lord,
the Emperor.
बहू / राजानो / सन्निपतन्ति / पस्सितुं / रज्जाभिसेकं /
तेसानं / नाथस्स / अधिराजस्स
बहू राजानो तेसानं नाथस्स अधिराजस्स रज्जाभिसेकं
पस्सितुं सन्निपतन्ति.

8. All kings like to place their own sons on their respective thrones
after their death.
सब्बा / राजानो / इच्छन्ति / ठपेतुं / अत्तनो अत्तनो / पुत्ते /
attano attano / siihaasanesu / accayena
Sabbaa raajaano accayena attano attano siihaasanesu attano attano
पुत्ते ठपेतुं इच्छन्ति.

9. Many attendants follow a king when he is travelling in his own
kingdom, inspecting towns and villages there.
बहू / सेवका / अनुगच्छन्ति / तं / रञ्ञे / चरन्ते /
अत्तनो / रट्ठे / उपपरिक्खन्ते / नगरानि च / गामे च /
तत्थ
रञ्ञे अत्तनो रट्ठे चरन्ते तत्थ नगरानि च गामे च
उपपरिक्खन्ते बहू सेवका तं अनुगच्छन्ति.

10. People, who were listening to the Dhamma, stood up when the
king arrived there, to show their respect to him.
मनुस्सा / सवणा / धम्मं / उट्ठहिंसु / रञ्ञे /
सम्पत्ते / तत्थ / दस्सेतुं / तस्स / गारवं
ंअनुस्सा धम्मं सवणा तस्स गारवं दस्सेतुं रञ्ञे
तत्थ सम्पत्ते उट्ठहिंसु.


Link: http://groups.yahoo.com/group/Pali/message/11624

Please correct me if there is any mistakes.


metta,
Yong Peng.