Exercise 4
Translate into Pali, forming sandhis where it is possible

7. The Buddha's admonition to us is that we must cleanse our minds
from all sins.
बुद्धस्स / सासनं / अम्हाकं / तं / मयं / परिसोधेम /
अम्हाकं / चित्तानि / सब्बेहि / पापेहि
तं बुद्धस्स सासनं अम्हाकं (यं) मयं सब्बेहि पापेहि
अम्हाकं चित्तानि परिसोधेम.

8. One's mind becomes gladdened when one thinks about the virtues
of the deities by which they are born in that state.
एकस्स / चित्तं / पसीदति / यदा / एको / चिन्तेति / गुणे /
देवानं / येन / ते / निब्बत्तन्ति / तत्थ
एकस्स चित्तं पसीदति यदा एको देवानं (तेन) गुणे
cinteti yena te tattha nibbattanti.

9. He has taken refuge in the Buddha, dhamma and sa`ngha.
सो / सरणगतो / बुद्धे / धम्मे / च / sa`nghe
सो बुद्धे धम्मे sa`nghe च सरणगतो.

10. The man fell head-downward into a pit.
पुरिसो / पति / अवंसिरं / कासुयं
पुरिसो कासुयं अवंसिरं पति.

11. The Elder preached a long sermon to the assembly and further
admonished them.
थेरो / देसेत्वा / दीघं / सुत्तं / सभाय / उत्तरिं /
अनुसासि / ते
थेरो सभाय दीघं सुत्तं देसेत्वा ते उत्तरिं अनुसासि.

12. The liberal donor was not afraid of falling feet upwards
in a pit of glowing charcoal.
दानपति / न भीतो / पतन्तस्स / उपरि-पादेहि / कासुयं /
जलितानं / a`ngaaraana.m
दानपति जलितानं a`ngaaraana.m कासुयं उपरि-पादेहि
patantassa na bhiito.


Link: http://groups.yahoo.com/group/Pali/message/11614

Please correct me if there is any mistakes.


metta,
Yong Peng.