Ven Yuttadhammo,

I often consult the Vism, but I would first check to see if the Suttas have
the word or
concept first. They are like a book (Suttas) and a pair of spectacles
(Vism).

Even if I do not have my spectacles, I can still beneift from the book, but
the spectacles
would not be so useful without the book :)

Best wishes in your coming exams.

With metta,

Piya

On Nov 22, 2007 1:52 PM, Noah Yuttadhammo <yuttadhammo@...>
wrote:

> At 22 Nov 2007 09:20:07 +0800 Piya Tan wrote:
> > Ven Yuttadhammo,
> >
> > Thanks for the Vism def of upaayaasa. What about Sutta definitions of
> it?
> > It would be very interesting and helpful to know what the Buddha or the
> > early
> > arhats have to say on this.
> >
>
> Dear Piya,
>
> I thought the Vism would be the best way to know what the Buddha or early
> arahants had to say on the matter, but I can understand the scepticism.
>
> Here's some canonical qutes to back up the Vism. quote. Still nothing on
> grammar, afaics:
>
> DN 2.9.16, Paragraph 9
>
> ``katamo ca, bhikkhave, upaayaaso? yo kho, bhikkhave,
> अञ्ञतरञ्ञतरेन ब्यसनेन समन्नागतस्स अञ्ञतरञ्ञतरेन
> दुक्खधम्मेन फुट्ठस्स आयासो उपायासो आयासितत्तं
> उपायासितत्तं, अयं वुच्चति, भिक्खवे, उपायासो.
>
> MN 1.1.32, Paragraph 9
>
> 128. ``katamo ca, bhikkhave, upaayaaso? yo kho, bhikkhave,
> अञ्ञतरञ्ञतरेन ब्यसनेन समन्नागतस्स अञ्ञतरञ्ञतरेन
> दुक्खधम्मेन फुट्ठस्स आयासो उपायासो आयासितत्तं
> उपायासितत्तं, अयं वुच्चति, भिक्खवे, उपायासो.
>
> MN 2.1.4, परग्रफ् 9
>
> 39. ```अक्कोधूपायासं निस्साय कोधूपायासो पहातब्बोऽति इति खो
> पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध, गहपति,
> अरियसावको इति पटिसञ्चिक्खति -- `येसं खो अहं संयोजनानंहेतु कोधूपायासी
> अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्नो.
> अहञ्चेव खो पन कोधूपायासी अस्सं, अत्तापि मं उपवदेय्य
> कोधूपायासपच्चया V2.0028, अनुविच्चापि मं विञ्ञू गरहेय्युंकोधूपायासपच्चया, कायस्स भेदा
> परं मरणा दुग्गति पाटिकङ्खा कोधूपायासपच्चया. एतदेव खो
> पन संयोजनं एतं नीवरणं यदिदं कोधूपायासो. ये च
> कोधूपायासपच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा,
> अक्कोधूपायासिस्स T2.0040 एवंस ते आसवा विघातपरिळाहा न
> होन्ति'. `अक्कोधूपायासं निस्साय कोधूपायासो पहातब्बोऽति -- इति
> यन्तं वुत्तं इदमेतं पटिच्च वुत्तं.
>
> MN 2.2.7, परग्रफ् 6
>
> 162. ``कतमञ्च, भिक्खवे, ऊमिभयं? इध, भिक्खवे, एकच्चो
> कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति -- `ओतिण्णोम्हि
> जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि
> उपायासेहि दुक्खोतिण्णो दुक्खपरेतो; अप्पेव नाम इमस्स केवलस्स
> दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथाऽति. तमेनं तथा
> पब्बजितं समानं सब्रह्मचारी ओवदन्ति, अनुसासन्ति -- `एवं ते
> अभिक्कमितब्बं, एवं ते पटिक्कमितब्बं, एवं ते आलोकितब्बं,
> एवं ते विलोकितब्बं, एवं ते समिञ्जितब्बं, एवं ते पसारितब्बं,
> एवं ते सङ्घाटिपत्तचीवरं dhaaretabba'nti. तस्स एवं होति --
> `मयं खो पुब्बे अगारियभूता समाना अञ्ञे ओवदाम, अनुसासाम
> {ओवदामपि अनुसासामपि (sii0 स्या0 कं0 pii0)}. इमे पनम्हाकंपुत्तमत्ता मञ्ञे, नत्तमत्ता मञ्ञे, अम्हे {
> एवं (ka0)} ओवदितब्बं T2.0199 अनुसासितब्बं ma~n~nantii'ti. सो
> सिक्खं पच्चक्खाय हीनायावत्तति. अयं वुच्चति, भिक्खवे,
> ऊमिभयस्स भीतो सिक्खं पच्चक्खाय हीनायावत्तो. `uumibhaya'nti
> खो, भिक्खवे, कोधुपायासस्सेतं अधिवचनं.
>
> SN 3.1.9.2, परग्रफ् 10
>
> ``उपमा खो म्यायं, तिस्स, कता अत्थस्स विञ्ञापनाय. अयंचेवेत्थ अत्थो -- `पुरिसो अमग्गकुसलोऽति खो, तिस्स,
> पुथुज्जनस्सेतं अधिवचनं. `पुरिसो मग्गकुसलोऽति खो, तिस्स,
> तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्स.
> `द्वेधापथोऽति खो, तिस्स, विचिकिच्छायेतं अधिवचनं P3.0109.
> `वामो मग्गोऽति खो, तिस्स, अट्ठङ्गिकस्सेतं मिच्छामग्गस्स
> अधिवचनं, सेय्यथिदं -- मिच्छादिट्ठिया...पे0...
> मिच्छासमाधिस्स. `दक्खिणो मग्गोऽति खो, तिस्स, अरियस्सेतं अट्ठङ्गिकस्स
> मग्गस्स अधिवचनं, सेय्यथिदं -- सम्मादिट्ठिया...पे0...
> सम्मासमाधिस्स. `तिब्बो वनसण्डोऽति खो, तिस्स, अविज्जायेतं
> अधिवचनं. `महन्तं निन्नं pallala'nti खो, तिस्स, कामानमेतं
> अधिवचनं. `सोब्भो पपातोऽति खो, तिस्स, कोधूपायासस्सेतं
> अधिवचनं. `समो भूमिभागो रमणीयोऽति खो, तिस्स, निब्बानस्सेतं
> अधिवचनं. अभिरम, तिस्स, अभिरम, तिस्स! अहमोवादेन
> ahamanuggahena ahamanusaasaniyaa''ti {ahamaamisadhammaanuggahena mamovaadena
> mamaanusaasaniyaati (ka0)}.
>
> AN 3.1.3.5, Paragraph 1
>
> 25. ``तयोमे V1.0147, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं
> P1.0124. katame tayo? arukuupamacitto puggalo, vijjuupamacitto puggalo,
> vajiruupamacitto puggalo. katamo ca, bhikkhave, arukuupamacitto puggalo?
> idha, bhikkhave, ekacco puggalo kodhano hoti upaayaasabahulo appampi
> M1.0122 vutto T1.0156 samaano abhisajjati kuppati byaapajjati
> पतित्थीयति कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. सेय्यथापि,
> भिक्खवे, दुट्ठारुको {दुट्ठारुका (sii0)} कट्ठेन वा
> कठलाय {कथलाय (स्या0 कं0 ka0), कठलेन-कथलेन (
> अट्ठकथा)} वा घट्टितो {घट्टिता (sii0)} भिय्योसोमत्ताय
> आसवं देति {अस्सवनोति (sii0)}; एवमेवं खो, भिक्खवे, इधेकच्चो
> puggalo kodhano hoti upaayaasabahulo appampi vutto samaano abhisajjati
> कुप्पति ब्यापज्जति पतित्थीयति कोपञ्च दोसञ्च अप्पच्चयञ्च
> पातुकरोति. अयं वुच्चति, भिक्खवे, अरुकूपमचित्तो पुग्गलो.
>
> KN 14.10.2, परग्रफ् 19
>
> आसङ्गी बहुपायासो, तस्मा कोधं न रोचये..
>
> KN 18.1.2.1, परग्रफ् 135
>
> तत्थ कतमो उपायासो? ञातिब्यसनेन वा फुट्ठस्स, भोगब्यसनेन
> वा फुट्ठस्स, रोगब्यसनेन वा फुट्ठस्स, सीलब्यसनेन वा
> फुट्ठस्स, दिट्ठिब्यसनेन वा फुट्ठस्स, अञ्ञतरञ्ञतरेन
> ब्यसनेन समन्नागतस्स, अञ्ञतरञ्ञतरेन M0.0038 दुक्खधम्मेन
> फुट्ठस्स आयासो T1.0056 उपायासो आयासना उपायासना
> आयासितत्तं उपायासितत्तं -- अयं वुच्चति उपायासो.
>
> KN 21.1.5, परग्रफ् 49
>
> तयो अग्गी -- अयं उपायासो.
>
> Abhi 2.6.1., परग्रफ् 24
>
> 241. तत्थ कतमो उपायासो? ञातिब्यसनेन वा फुट्ठस्स,
> भोगब्यसनेन वा फुट्ठस्स, रोगब्यसनेन वा फुट्ठस्स,
> सीलब्यसनेन वा फुट्ठस्स, दिट्ठिब्यसनेन वा फुट्ठस्स,
> अञ्ञतरञ्ञतरेन ब्यसनेन समन्नागतस्स, अञ्ञतरञ्ञतरेन
> दुक्खधम्मेन फुट्ठस्स आयासो उपायासो आयासितत्तं
> उपायासितत्तं -- अयं वुच्चति ``उपायासो''.
>
> Sorry, no translations! I have exams in 4 days.
>
> Best wishes,
>
> Yuttadhammo (Phra Noah)
>
>



--
The Minding Centre
Blk 644 Bukit Batok Central #01-68 (2nd flr)
Singapore 650644
Website: dharmafarer.googlepages.com


[Non-text portions of this message have been removed]