At 22 Nov 2007 09:20:07 +0800 Piya Tan wrote:
> Ven Yuttadhammo,
>
> Thanks for the Vism def of upaayaasa. What about Sutta definitions of it?
> It would be very interesting and helpful to know what the Buddha or the
> early
> arhats have to say on this.
>

Dear Piya,

I thought the Vism would be the best way to know what the Buddha or early arahants had to say on the matter, but I can understand the scepticism.

Here's some canonical qutes to back up the Vism. quote. Still nothing on grammar, afaics:

DN 2.9.16, Paragraph 9

``कतमो च, भिक्खवे, उपायासो? यो खो, भिक्खवे, अञ्ञतरञ्ञतरेन ब्यसनेन समन्नागतस्स अञ्ञतरञ्ञतरेन दुक्खधम्मेन फुट्ठस्स आयासो उपायासो आयासितत्तं उपायासितत्तं, अयं वुच्चति, भिक्खवे, उपायासो.

MN 1.1.32, परग्रफ् 9

128. ``कतमो च, भिक्खवे, उपायासो? यो खो, भिक्खवे, अञ्ञतरञ्ञतरेन ब्यसनेन समन्नागतस्स अञ्ञतरञ्ञतरेन दुक्खधम्मेन फुट्ठस्स आयासो उपायासो आयासितत्तं उपायासितत्तं, अयं वुच्चति, भिक्खवे, उपायासो.

MN 2.1.4, परग्रफ् 9

39. ```अक्कोधूपायासं निस्साय कोधूपायासो पहातब्बोऽति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्चिक्खति -- `येसं खो अहं संयोजनानं हेतु कोधूपायासी अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्नो. अहञ्चेव खो पन कोधूपायासी अस्सं, अत्तापि मं उपवदेय्य कोधूपायासपच्चया V2.0028, अनुविच्चापि मं विञ्ञू गरहेय्युं कोधूपायासपच्चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा कोधूपायासपच्चया. एतदेव खो पन संयोजनं एतं नीवरणं यदिदं कोधूपायासो. ये च कोधूपायासपच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा, अक्कोधूपायासिस्स T2.0040 एवंस ते आसवा विघातपरिळाहा न होन्ति'. `अक्कोधूपायासं निस्साय कोधूपायासो पहातब्बोऽति -- इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तं.

MN 2.2.7, परग्रफ् 6

162. ``कतमञ्च, भिक्खवे, ऊमिभयं? इध, भिक्खवे, एकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति -- `ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि दुक्खोतिण्णो दुक्खपरेतो; अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथाऽति. तमेनं तथा पब्बजितं समानं सब्रह्मचारी ओवदन्ति, अनुसासन्ति -- `एवं ते अभिक्कमितब्बं, एवं ते पटिक्कमितब्बं, एवं ते आलोकितब्बं, एवं ते विलोकितब्बं, एवं ते समिञ्जितब्बं, एवं ते पसारितब्बं, एवं ते सङ्घाटिपत्तचीवरं dhaaretabba'nti. तस्स एवं होति -- `मयं खो पुब्बे अगारियभूता समाना अञ्ञे ओवदाम, अनुसासाम {ओवदामपि अनुसासामपि (sii0 स्या0 कं0 pii0)}. इमे पनम्हाकं पुत्तमत्ता मञ्ञे, नत्तमत्ता मञ्ञे, अम्हे {एवं (ka0)} ओवदितब्बं T2.0199 अनुसासितब्बं ma~n~nantii'ti. सो सिक्खं पच्चक्खाय हीनायावत्तति. अयं वुच्चति, भिक्खवे, ऊमिभयस्स भीतो सिक्खं पच्चक्खाय हीनायावत्तो. `uumibhaya'nti खो, भिक्खवे, कोधुपायासस्सेतं अधिवचनं.

SN 3.1.9.2, परग्रफ् 10

``उपमा खो म्यायं, तिस्स, कता अत्थस्स विञ्ञापनाय. अयं चेवेत्थ अत्थो -- `पुरिसो अमग्गकुसलोऽति खो, तिस्स, पुथुज्जनस्सेतं अधिवचनं. `पुरिसो मग्गकुसलोऽति खो, तिस्स, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्स. `द्वेधापथोऽति खो, तिस्स, विचिकिच्छायेतं अधिवचनं P3.0109. `वामो मग्गोऽति खो, तिस्स, अट्ठङ्गिकस्सेतं मिच्छामग्गस्स अधिवचनं, सेय्यथिदं -- मिच्छादिट्ठिया...पे0... मिच्छासमाधिस्स. `दक्खिणो मग्गोऽति खो, तिस्स, अरियस्सेतं अट्ठङ्गिकस्स मग्गस्स अधिवचनं, सेय्यथिदं -- सम्मादिट्ठिया...पे0... सम्मासमाधिस्स. `तिब्बो वनसण्डोऽति खो, तिस्स, अविज्जायेतं अधिवचनं. `महन्तं निन्नं pallala'nti खो, तिस्स, कामानमेतं अधिवचनं. `सोब्भो पपातोऽति खो, तिस्स, कोधूपायासस्सेतं अधिवचनं. `समो भूमिभागो रमणीयोऽति खो, तिस्स, निब्बानस्सेतं अधिवचनं. अभिरम, तिस्स, अभिरम, तिस्स! अहमोवादेन अहमनुग्गहेन अहमनुसासनियाऽऽति {अहमामिसधम्मानुग्गहेन ममोवादेन ममानुसासनियाति (ka0)}.

AN 3.1.3.5, परग्रफ् 1

25. ``तयोमे V1.0147, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं P1.0124. कतमे तयो? अरुकूपमचित्तो पुग्गलो, विज्जूपमचित्तो पुग्गलो, वजिरूपमचित्तो पुग्गलो. कतमो च, भिक्खवे, अरुकूपमचित्तो पुग्गलो? इध, भिक्खवे, एकच्चो पुग्गलो कोधनो होति उपायासबहुलो अप्पम्पि M1.0122 वुत्तो T1.0156 समानो अभिसज्जति कुप्पति ब्यापज्जति पतित्थीयति कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. सेय्यथापि, भिक्खवे, दुट्ठारुको {दुट्ठारुका (sii0)} कट्ठेन वा कठलाय {कथलाय (स्या0 कं0 ka0), कठलेन-कथलेन (अट्ठकथा)} वा घट्टितो {घट्टिता (sii0)} भिय्योसोमत्ताय आसवं देति {अस्सवनोति (sii0)}; एवमेवं खो, भिक्खवे, इधेकच्चो पुग्गलो कोधनो होति उपायासबहुलो अप्पम्पि वुत्तो समानो अभिसज्जति कुप्पति ब्यापज्जति पतित्थीयति कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. अयं वुच्चति, भिक्खवे, अरुकूपमचित्तो पुग्गलो.

KN 14.10.2, परग्रफ् 19

आसङ्गी बहुपायासो, तस्मा कोधं न रोचये..

KN 18.1.2.1, परग्रफ् 135

तत्थ कतमो उपायासो? ञातिब्यसनेन वा फुट्ठस्स, भोगब्यसनेन वा फुट्ठस्स, रोगब्यसनेन वा फुट्ठस्स, सीलब्यसनेन वा फुट्ठस्स, दिट्ठिब्यसनेन वा फुट्ठस्स, अञ्ञतरञ्ञतरेन ब्यसनेन समन्नागतस्स, अञ्ञतरञ्ञतरेन M0.0038 दुक्खधम्मेन फुट्ठस्स आयासो T1.0056 उपायासो आयासना उपायासना आयासितत्तं उपायासितत्तं -- अयं वुच्चति उपायासो.

KN 21.1.5, परग्रफ् 49

तयो अग्गी -- अयं उपायासो.

Abhi 2.6.1., परग्रफ् 24

241. तत्थ कतमो उपायासो? ञातिब्यसनेन वा फुट्ठस्स, भोगब्यसनेन वा फुट्ठस्स, रोगब्यसनेन वा फुट्ठस्स, सीलब्यसनेन वा फुट्ठस्स, दिट्ठिब्यसनेन वा फुट्ठस्स, अञ्ञतरञ्ञतरेन ब्यसनेन समन्नागतस्स, अञ्ञतरञ्ञतरेन दुक्खधम्मेन फुट्ठस्स आयासो उपायासो आयासितत्तं उपायासितत्तं -- अयं वुच्चति ``उपायासो''.

Sorry, no translations! I have exams in 4 days.

Best wishes,

Yuttadhammo (Phra Noah)