Exercise 2
Translate into Pali, forming sandhis where you can

7. Lad, you who wish to get a thing that cannot be obtained, are
a fool.
माणवक / त्वं / यो / इच्छसि / लद्धुं / अलब्भनेय्यं /
असि / बालो
यो माणवक अलब्भनेय्यं लद्धुं इच्छसि त्वं बालो असि.

8. Asked by the monk whether there is a forest-dwelling of the
monks,** the devotee replied "yes, Reverend Sir."
पुट्ठो / भिक्खुना / अत्थि / अरञ्ञविहारो / भिक्खूनं /
upaasako / paccassosi / aama / bhante
भिक्खुना पुट्ठो "भिक्खूनं अरञ्ञविहारो अत्थि?"इति
उपासको पच्चस्सोसि "आम, bhante"ti.

9. The minister accepted the words of the king, saying:
"Yes, O Lord," and departed from the palace.
मन्ती / पटिगण्हित्वा / वचनं / रञ्ञो / भासन्तो /
aama / saamii / apagami / raajabhavanasmaa
"आअम, saamii"ti भासन्तो मन्ती रञ्ञो वचनं
पटिगण्हित्वा राजभवनस्मा अपगमि.

10. The millionaire, Aananda, assembled his relations once a
fortnight and admonished his son in their presence.
सेट्ठी / आनन्दो / सन्निपातेत्वा / तस्स / बन्धवो /
अन्वद्धमासं / अनुसासि / तस्स / पुत्तं / तेसानं /
अभिमुखे
सेट्ठी आनन्दो (तस्स) बन्धवो अन्वद्धमासं सन्निपातेत्वा
(तेसानं) अभिमुखे (तस्स) पुत्तं अनुसासि.

11. A one-eyed man protects his only eye with the utmost care;
in the same way you must safeguard your virtues.
एकक्खिको / नरो / रक्खति / तस्स / अनञ्ञं / चक्खुं /
अधिकतरुस्साहेन / यथा / त्वं / रक्खाहि / तुय्हं /
सीलानि
एकक्खिको (नरो) अधिकतरुस्साहेन (तस्स) अनञ्ञं चक्खुं
रक्खति यथा त्वं (तुय्हं) सीलानि रक्खाहि.

12. The deity came to the place where the Buddha was, saluted Him,
and asked Him a question.
devo / aagamma / tattha / yattha / buddho / ahosi /
अभिवादेत्वा / पुच्छि / पञ्हं
यत्थ बुद्धो अहोसि तत्थ देवो आगम्म अभिवादेत्वा पञ्हं
pucchi.


Link: http://groups.yahoo.com/group/Pali/message/11528

Please correct me if there is any mistakes.


metta,
Yong Peng.