1.Those ten boys are constantly playing at this place.
ते / दस / कुमारा / अभिण्हं / किळन्ति / इमस्मिं / ठाने
ते दस कुमारा इमस्मिं ठाने अभिण्हं किळन्ति.

2.The fifth of these seven merchants lives happily (or comfortably).
pañcamo / इमेसं / सत्तन्नं / वाणिजानं / वसति / सुखं
ईमेसं सत्तन्नं वाणिजानं pañcamo सुखं वसति.

3.The king twice came out of the city and once bathed in this tank.
भूपति / द्विक्खत्तुं / निक्खम्म / नगरा / सकिं / वत्थानि /
नहायि / वापियं
भूपति नगरा द्विक्खत्तुं नगरा निक्खम्म इमायं वापियं
सकिं नहायि.

4.The horses will run quickly drawing evenly the carriages after them.
अस्सा / धाविस्सन्ति / सीघं / आकड्ढन्ते / समं / रथे
आस्सा समं रथे आकड्ढन्ते सिघं धाविस्सन्ति.

5.The fourth of the seven monks does not observe the precepts well.
चतुत्थो / सत्तन्नं / भिक्खूनं / न / रक्खति / सीलानि /
साधुकं
सत्तन्नं भिक्खूनं चतुत्थो साधुकं सीलानि न रक्खति.

6.These twelve merchants went to the Buddha and sat aside to hear His
preaching.
इमे / द्वादस / वाणिजा / गन्त्वा / बुद्धं / निसीदिंसु /
एकमन्तं / सुणितुं / तस्स / देसनं
ईमे द्वादस वाणिजा बुद्धं गन्त्वा तस्स देसनं सुणितुं
एकमन्तं निसीदिंसु.

7.Suddenly a thief came to me and tried to take my umbrella.
सहसा / चोरो / आगन्त्वा / मं / सुस्सहि / गण्हितुं / मय्हं /
छत्तं
चोरो सहसा मं आगन्त्वा मय्हं छत्तं गण्हितुं उस्स्सहि.

8.Slowly they went together to the bank of the river and came back
separately.
सनिकं / ते / गन्त्वा / एकतो / कूलं / नदिया /
पच्चागच्छिंसु / विसुं
ते सनिकं नदिया कूलं एकतो गन्त्वा विसुं पचागच्छिंसु.

9.The third of the five sons of my friend learns with difficulty.
ततियो / pañcanna.m / पुत्तानं / मय्हं / मित्तस्स / उग्गण्हाति /
दुक्खं
ंअय्हं मित्तस्स pañcanna.m पुत्तनं ततियो दुक्खं उग्गण्हाति.

10.How did he enter the city and come out of it so quickly?
कथं / सो / पविसित्वा / नगरं / निक्खम्मि / एवं / सीघं
कथं सो नगरं पविसित्वा एवं सीघं निक्खम्मि?

11.The second daughter of his sixth brother lives (with difficulty
or) miserably.
दुतिया / धीता / तस्स / छट्ठस्स / भातुस्स / वसति /
दुक्खं
तस्स छट्ठस्स भातुस्स दुतिया धीता दुक्खं वसति.

12.Thus he spoke to his third sister and went aside.
एवं / सो / भासित्वा / तस्सा / ततियाय / धीतुया /
सो तस्स ततियाय धीतुया एवं भासित्वा एकमन्तं गच्छि.