9.His son, King George V reigned for 25 years and 10 months.
तस्स / पुत्तो / भूपति / गेओर्गेनामो / pañcamo / रज्जं अकासि /
pañcaviisati / vasse / ca / dasa / maase
Tassa putto, pañcamo Georgenaamo bhuupati pañcaviisati vasse dasa
मासे च रज्जं अकासि.

10.I will buy the second of these 10 horses with one hundred florins.
अहं / किणिस्सामि / दुतियं / एसु / दससु / अस्सेसु / कहापणेहि
/ सतेहि
आहं एसु दससु अस्सेसु दुतियं सतेहि कहापणेहि किणिस्सामि.

11. Out of the eighty students in this school the 20th died yesterday.
असीतीनं / सिस्सानं / इमायं / पाठसालाय / वीसतिमो /
कालम् अकासि / हीयो
ईमायं पाठसालाय असीतीनं सिस्सानं वीसतिमो हीयो कालम्
akaasi.

12.His dead body was carried on the cemetery by 15 students.
तस्स / मतो / कायो / हटो / सुसाने / pañcadasabhi / सिस्सेभि
तस्स मतो कायो pañcadasabhi सिस्सेभि सुसाने हटो.

13.My sixth brother will come here with the fourth one.
मय्हं / छट्ठो / भाता / आगमिस्सति / इध / सद्धिं / चतुत्थेन
ंअय्हं छट्ठो भाता चतुत्थेन सद्धिं इध आगमिस्सति.

14.His third brother's second daughter learns at this school.
तस्स / ततियस्स / भातुस्स / दुतिया / धीता / उग्गण्हाति /
इमायं / पाठसालाय
तस्स ततियस्स भातुस्स दुतिया धीता इमायं पाठसालाय
उग्गण्हाति.

15.The first sister of the queen will visit Anuraadhapura after three
months.
पठमा / भगिनी / राजिनिया / गमिस्सति / आनुराधपुरं / इतो
/ तीहि / मासेहि
राजिनिया पठमा भगिनी इतो तीहि मासेहि आनुराधपुरं गमिस्सति.