1.A white cow drank much water from that big tank.
सेतो / गोणो / पिवि / बहुं / उदकं / ताय / महन्ताय /
वापिया
सेतो गोणो ताय महन्ताय वापिय बहुं उदकं पिवि.

2.Wearing red cloths many girls are going to the big market in that
large city.
paridahantaayo / vatthe / bahukaayo / kaññaayo / gacchanti /
महन्तं / आपणं / तस्मिं / महन्ते / नगरे
वत्थे परिदहन्तायो बहुकायो kaññaayo तस्मिं महन्ते नगरे
महन्तं आपणं गच्छन्ति.

3.The sons of that elderly woman are neither powerful nor rich.
puttaa / tassa / mahallakaaya / vanitaaya / honti / vaa /
balavantaa / na / dhanavantaa
Tassa mahallakaaya vanitaaya puttaa balavantaa vaa dhanavantaa vaa
na honti.

4.Our young ones always like to eat many unripe fruits.
अम्हं / सुसवो / सदा / इच्छन्ति / bhuñjitu.m / भण्डानि /
बहूनि / आमानि / फलानि
आम्हं सुसवो सदा बहूनि आमानि फलानि bhuñjitu.m इच्छन्ति.

5.That foolish woman went to that long river and fell in its deep
water.
सो / बला / वनिता / गन्त्वा / तं / नदिं / पति / तस्मिं /
गम्भीरे / जले
सो बला वनिता तं नदिं गन्त्वा तस्मिं गम्भीरे जले पति.

6.Water in this pond is not deep but shallow.
उदकं / इमायं / पोक्खरणियं / होति / न / गम्भीरं /
उत्तानं
ऊदकं इमायं पोक्खरणियं गम्भीरं न होति उत्तानं होति.

7.My old (elderly) aunt brought a long rope to bind that red cow.
मम / महल्लका / मातुलानी / आहरि / दीघं / रज्जुं /
बन्धितुं / तं / रत्तं / धेनुं
ंअम महल्लका मातुलानि तं रत्तं धेनुं बन्धितुं दीघं
रज्जुं आहरि.

8.The powerful man cut many tall and dwarf trees in that small
garden.
balavaa / puriso / chindi / bahuvo / ucce / ca / rassa / rukkhe /
तस्मिं / खुद्दके / आरामे
बलवा पुरिसो तस्मिं खुद्दके आरामे बहुवो उच्चे रस्स च रुक्खे
chindi.