Dear Yong Peng,

It seems that I've been wrong, but I didn't understand what this passage
means in practice.
Now I have found a coherent explanation in Patisambhidamagga 2.38.
As I understand, the difference between following two 'releases'
(vimokkha) is that in the first case one gets appropriate recognition
(sa~n~naa) through internal perceptual image (nimitta), and in the
second case through external.

212. कथं रूपी रूपानि पस्सतीति– विमोक्खो? ईधेकच्चो
अज्झत्तं पच्चत्तं नीलनिमित्तं मनसिकरोति, नीलसञ्ञं
पटिलभति. सो तं निमित्तं सुग्गहितं करोति, सूपधारितं
उपधारेति, स्वावत्थितं अवत्थापेति. सो तं निमित्तं सुग्गहितं
कत्वा सूपधारितं उपधारेत्वा स्वावत्थितं अवत्थापेत्वा
बहिद्धा नीलनिमित्ते चित्तं उपसंहरति, नीलसञ्ञं
पटिलभति. सो तं निमित्तं सुग्गहितं करोति, सूपधारितं
उपधारेति, स्वावत्थितं अवत्थापेति. सो तं निमित्तं सुग्गहितं
कत्वा उपधारेत्वा स्वावत्थितं अवत्थापेत्वा आसेवति भावेति
बहुलीकरोति.
तस्स एवं होति– “अज्झत्तञ्च बहिद्धा च उभयमिदं रूपन्”ति,
रूपसञ्ञी होति. ईधेकच्चो अज्झत्तं पच्चत्तं पीतनिमित्तं …पे…
लोहितनिमित्तं …पे… ओदातनिमित्तं मनसिकरोति, ओदातसञ्ञं
पटिलभति. सो तं निमित्तं सुग्गहितं करोति, सूपधारितं
उपधारेति, स्वावत्थितं अवत्थापेति. सो तं निमित्तं सुग्गहितं
कत्वा सूपधारितं उपधारेत्वा स्वावत्थितं अवत्थापेत्वा
बहिद्धा ओदातनिमित्ते चित्तं उपसंहरति, ओदातसञ्ञं
पटिलभति. सो तं निमित्तं सुग्गहितं करोति, सूपधारितं
उपधारेति, स्वावत्थितं अवत्थापेति. सो तं निमित्तं सुग्गहितं
कत्वा सूपधारितं उपधारेत्वा स्वावत्थितं अवत्थापेत्वा
आसेवति भावेति बहुलीकरोति. तस्स एवं होति– “अज्झत्तञ्च
बहिद्धा च उभयमिदं रूपन्”ति, रूपसञ्ञी होति. एवं रूपी
रूपानि पस्सतीति– विमोक्खो.

कथं अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सतीति–
विमोक्खो? ईधेकच्चो अज्झत्तं पच्चत्तं नीलनिमित्तं न
मनसिकरोति, नीलसञ्ञं न पटिलभति; बहिद्धा नीलनिमित्ते
चित्तं उपसंहरति, नीलसञ्ञं पटिलभति. सो तं निमित्तं
सुग्गहितं करोति, सूपधारितं उपधारेति, स्वावत्थितं
अवत्थापेति. सो तं निमित्तं सुग्गहितं कत्वा सूपधारितं
उपधारेत्वा स्वावत्थितं अवत्थापेत्वा आसेवति भावेति
बहुलीकरोति.
तस्स एवं होति– “अज्झत्तं अरूपं, बहिद्धा रूपमिदन्”ति,
रूपसञ्ञी होति. ईधेकच्चो अज्झत्तं पच्चत्तं पीतनिमित्तं …पे…
लोहितनिमित्तं …पे… ओदातनिमित्तं न मनसिकरोति, ओदातसञ्ञं न
पटिलभति; बहिद्धा ओदातनिमित्ते चित्तं उपसंहरति,
ओदातसञ्ञं पटिलभति. सो तं निमित्तं सुग्गहितं करोति,
सूपधारितं उपधारेति, स्वावत्थितं अवत्थापेति. सो तं
निमित्तं सुग्गहितं कत्वा सूपधारितं उपधारेत्वा
स्वावत्थितं अवत्थापेत्वा आसेवति भावेति बहुलीकरोति. तस्स
एवं होति– “अज्झत्तं अरूपं बहिद्धा रूपमिदन्”ति,
रूपसञ्ञी होति. एवं अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि
passatiiti– vimokkho.

Metta, Dmytro