9.The rice that was cooked by her is given to beggars and crows.
ओदनो / पक्को / ताय / होति / दिन्नो / याचकानं / च / कालानं
ताय पक्को ओदनो याचकानं कालानं च दिन्नो होति.

10.The house made by them was broken by an elephant.
geho / kato / tebhi / bhinno / hatthinaa
Geho tebhi kato hatthinaa bhinno.

11. The enraged king killed all men who came to the city.
कुद्धो / भूपति / मारेसि / सब्बे / नरे / आगते / नगरं
कुद्धो सो भूपति नगरं आगते सब्बे नरे मारेसि.

12.The branch broken by the elephant fell on the ground, and
afterwards your cows ate its leaves.
साखं / भिन्नं / हत्थिना / पति / भूमियं / पच्छा /
तुम्हं / धेनुयो / खादिंसु / तस्स / पण्णानि
ःअत्थिना भिन्नं साखं भूमियं पतित्वा पच्छ तुम्हं धेनुयो
तस्स पण्णानि खादिंसु.

13.The garland received from the queen by that girl is given to
another girl.
मालं / लद्धं / राजिनितो / ताय / kaññaaya / दिन्नं / aññassaa
/ kaññaaya
ताय kaññaaya राजिनितो लद्धं मालं, aññassaa kaññaaya दिन्नं

14.The rice given to them was eaten by the slaves and the beggars.
ओदनं / दिन्नं / तेसानं / भुत्तं / दासेहि / च / याचकेहि
तेसानं दिन्नं ओदनं दासेहि च याचकेहि च भुत्तं.

15.The horse bought by the millionaire is carried by a charioteer.
अस्सं / कीतं / सेट्ठिना / हटं / सारथिना
सेट्ठिना कीतं अस्सं सारथिना हटं.