1.The peacock, having descended from the tree, has gone now to the rock.
मयूरो / ओतिण्णो / रुक्खतो / गतो / इदानि / पासाणं
रुक्खतो ओतिण्णो सो मयूरो, इदानि पासाणं गतो.

2.Having been bitten by a serpent the boy was carried to a physician.
दट्ठो / अहिना / कुमारो / हटो / वेज्जं
आहिन्ना दट्ठो सो कुमरोओ वेज्जं हटो.

3.This woman does not like to take the money received from her sister.
अयं / वनिता / न / इच्छति / गण्हितुं / मूलं / लद्धं /
तस्स / भगिनिया
तस्स भगिनिया मूलं लद्धं अयं वनिता गण्हितुं न इच्छति.

4.The man who has come from that village bought (some) goods from this
market.
नरो / आगतो / तम्हा / गामम्हा / किणि / भण्डानि / इमम्हा /
आपणम्हा
तम्हा गामम्हा आगतो सो नरो इमम्हा आपणम्हा भण्डानि किणि.

5.Remembering his mother's words the boy did not go to the dead man.
anussaranto / tassa / maatuyaa / vaacaayo / kumaaro / na / gacchi /
मतं / नरं
तस्स मातुया वाचायो अनुस्सरन्तो सो कुमारो मतं नरं न गच्छि.

6.My aunt's cows will come out of the forest and will eat the grass
mowed and brought by the slave woman.
mama / maatulaaniyaa / dhenuyo / nikkhammissanti / vanamhaa /
खादिस्सन्ति / तिनं / छिन्नं / आहटं / दासिया
ंअम मातुलानिया धेनुयो वनम्हा निक्खम्म दासिया छिन्नं
आहटं च तिणं खादिसान्ति.

7.Having seen a man sleeping on the bed the householder told his boy
not to go near him.
पस्सित्वा / नरं / सयन्तं / mañce / गहपति / वुत्तो? वदि? /
तस्स / कुमारस्स / न / गन्तुं / सन्तिकं / तस्स
Mañce सयन्तं नरं पस्सित्वा गहपति तस्स कुमारस्स वुत्तो तस्स
सन्तिकं न गन्तुं.

8.A deer was seen by the maiden who was cooking rice for her mother.
migo / दिट्ठो / kaññaaya / पचन्तिया / भत्तं / तस्सा / अम्माय
तस्सा अम्माय भत्तं पचन्तिया kaññaaya मिगो दिट्ठो.