Dear Yong Peng,

Sorry for the mistake. Here are my answers to exercise 18D.
With Metta,

Florent

9.Standing on the mountain that day, I saw a lioness sleeping in a
cave.
तिट्ठन्तो / गिरिम्हि / एसो / दिवसो / अहं / पस्सिं / सीहिं /
सयन्तिं / गुहायं
एसो दिवसो गिरिम्हि तिट्ठन्तो, अहं गुहायं सयन्तिं सीहिं
पस्सिं.

10.The boy came to me, laughing and running.
कुमारो / आगच्छि / मं / हसन्तो / च / धावन्तो
कुमारो हसन्तो धावन्तो च मं आगच्छि.

11.Carrying a drum for his aunt, the farmer sat on this rock,
looking at these trees and fields.
हरन्तो / एकं / दुन्दुभिं / तस्स / मातुलानिया / कस्सको /
निसीदि / इमस्मिं / पासाणे / पस्सन्तो / इमे / रुक्खे / च /
खेत्तानि
तस्स मातुलानिया एकं दुन्दुभिं हरन्तो, कस्सको इमे रुक्खे
खेत्तानि च पस्सन्तो इमस्मिं पासाणे निसीदि.

12.The Buddha, living in Savatthi for a long time, preached His
doctrine to the people of that city.
बुद्धो / विहरन्तो / सावत्थियं / चिरं / देसेसि / तस्स /
धम्मं / मनुस्सानं / एतस्स / नगरस्स
बुद्ध, चिरं सावत्थियं विहरन्तो, एतस्स नगरस्स
मनुस्सानं तस्स धम्मं देसेसि.

13.While cooking (some) rice, his sister sat singing on a chair.
पचन्ती / ओदनं / तस्स / भगिनी / निसीदि / गायन्ती / पीठे
ओदनं पचन्ती, तस्स भगिनी गायन्ती पीठे निसीदि.

14.Giving alms to the beggars the millionaire spent all his wealth.
ददन्तो / दानं / याचकानं / सेट्ठी / विस्सज्जेसि /
सब्बं / तस्स / धनं
सेट्ठी याचकानं दानं ददन्तो***सेट्ठी?*** सब्बं तस्स
धनं विस्सज्जेसि.

15.Playing on the road the boys saw a man running from there.
कीळन्ता / मग्गे / कुमारा / पस्सिंसु / नरं / धावन्तं /
ततो
कुमारा मग्गे कीळन्ता ततो एकं धावन्तं नरं पस्सिंसु.



> Dear Florent and friends,
>
> as I compile the answers for Ex.18, I realise that you have
repeated
> part A of your answers in part D. I shall attempt the next
question.
>
> Translate into Pali.
>
> 9. Standing on the mountain that day, I saw a lioness sleeping in
a cave.
> तिट्ठं / गिरिस्मिं / तस्मिं / दिवसस्मिं / अहं / पस्सिं /
> सीहिं / सयन्तिं / गुहायं
> तस्मिं दिवसस्मिं गिरिस्मिं तिट्ठं अहं गुहायं सयन्तिं
> सीहिं पस्सिं.
>
> What do you have?
>
> Hopefully, you can post us the remaining of the exercise.
>
>
> metta,
> Yong Peng.
>
>
> --- In Pali@yahoogroups.com, flrobert2000 wrote:
>
> 1.Gaama.m गच्छन्तो दारको एकं गोणं दिस्वा भायि.
> [to] village / going / boy / one / ox / having seen / got afraid
> Going to the village, the boy saw one ox and got afraid.
>