Dear John,

Thank you for the correction. I think I should eventually start to
study Warder as soon as I am finished with Buddhadatta.

With metta,

Florent

> Dear Florent,
>
> > 4.Whose servants will go to Colombo to buy goods for you and me?
> > येसं / उपट्ठाका / गमिस्सन्ति / कोळम्बनगरं / किणितुं /
> > भण्डानि / तव / च / मम
> > येसं उपट्ठाका तव मम च भण्डानि किणितुं
> > कोळम्बनगरं गमिस्सन्ति?
> Here 'whose' in English is an interrogative pronoun, not a relative
> pronoun. Also I think the 'who' in question (i.e. the person who owns
> the servants) is singular, not plural. Thus:
> कस्स उपट्ठाका तव मम च भण्डानि किणितुं
> कोळम्बनगरं गमिस्सन्ति?
> Literally: The servants of whom will go to Colombo to buy goods for
> you and me?
> If one interprets the 'whose' as plural, then it would be 'kesa.m'.
>
> See Warder, p.70 and p.73 for the differences between a relative
> pronoun and an interrogative one.
>
> > 5.Tomorrow his brothers will go to that forest and collect honey and
> > fruits.
> > सुवे / तस्स / भातरो / गमिस्सन्ति / तं / वनं / ओचिनिस्सन्ति /
> > मधुं / च / फलानि
> > सुवे तस्स भातरो तं वनं गमिस्सन्ति मधुं फलानि च
> > ocinissanti.
> Using a gerund here would be more typical in Pali, thus:
> सुवे तस्स भातरो तं वनं गन्त्व मधुं फलानि ओचिनिस्सन्ति.
>
> With metta,
> John
> --- In Pali@yahoogroups.com, "flrobert2000" <flrobert2000@> wrote:
> >
> > 1.A certain man having gone to that cemetery gathered those flowers
> > and brought them here.
> > aññataro / पुरिसो / गन्त्वा / तं / सुसानं / ओचिनित्वा / तानि /
> > pupphaani / aahari / te / tattha
> > Aññataro पुरिसो तं सुसानं गन्त्वा तानि पुप्फानि ओचिनित्वा
> > tattha te aahari
> >
> > 2.This lioness having come out from that forest killed a cow in this
> > place.
> > अयं / सीही / निक्खम्म / तम्हा / वनम्हा / धेनुं / मारेसि /
> > इमस्मिं / ठानस्मिं
> > आयं सीही तम्हा वनम्हा निक्खम्म इमस्मिं ठानस्मिं धेनुं
> > maaresi.
> >
> > 3.The husband of that woman bought these clothes from that market and
> > gave them to his grandsons.
> > भत्तु / इमिस्सा / वनिताय / किणित्वा / इमानि / वत्थानि / तम्हा
> > / आपणम्हा / ददि / तेसानं / नत्तारानं
> > ईमिस्सा वनिताय भत्तु तम्हा आपणम्हा इमानि वत्थानि किणित्वा
> > तेसानं नत्तारानं ददि.
> >
> > 4.Whose servants will go to Colombo to buy goods for you and me?
> > येसं / उपट्ठाका / गमिस्सन्ति / कोळम्बनगरं / किणितुं /
> > भण्डानि / तव / च / मम
> > येसं उपट्ठाका तव मम च भण्डानि किणितुं
> > कोळम्बनगरं गमिस्सन्ति?
> >
> > 5.Tomorrow his brothers will go to that forest and collect honey and
> > fruits.
> > सुवे / तस्स / भातरो / गमिस्सन्ति / तं / वनं / ओचिनिस्सन्ति /
> > मधुं / च / फलानि
> > सुवे तस्स भातरो तं वनं गमिस्सन्ति मधुं फलानि च
> > ocinissanti.
> >
> > 6.Her sisters went to that field (in order) to bring grass for these
> cows.
> > तस्स / भगिनियो / गच्छिंसु / तं / खेत्तं / आहरितुं /
> > तिणं / इमासं / धेनूनं
> > तस्स भगिनियो इमासं धेनूनं तिणं आहरितुं तं खेत्तं
> > गच्छिंसु.
> >
>