1.A certain man having gone to that cemetery gathered those flowers
and brought them here.
aññataro / पुरिसो / गन्त्वा / तं / सुसानं / ओचिनित्वा / तानि /
pupphaani / aahari / te / tattha
Aññataro पुरिसो तं सुसानं गन्त्वा तानि पुप्फानि ओचिनित्वा
tattha te aahari

2.This lioness having come out from that forest killed a cow in this
place.
अयं / सीही / निक्खम्म / तम्हा / वनम्हा / धेनुं / मारेसि /
इमस्मिं / ठानस्मिं
आयं सीही तम्हा वनम्हा निक्खम्म इमस्मिं ठानस्मिं धेनुं
maaresi.

3.The husband of that woman bought these clothes from that market and
gave them to his grandsons.
भत्तु / इमिस्सा / वनिताय / किणित्वा / इमानि / वत्थानि / तम्हा
/ आपणम्हा / ददि / तेसानं / नत्तारानं
ईमिस्सा वनिताय भत्तु तम्हा आपणम्हा इमानि वत्थानि किणित्वा
तेसानं नत्तारानं ददि.

4.Whose servants will go to Colombo to buy goods for you and me?
येसं / उपट्ठाका / गमिस्सन्ति / कोळम्बनगरं / किणितुं /
भण्डानि / तव / च / मम
येसं उपट्ठाका तव मम च भण्डानि किणितुं
कोळम्बनगरं गमिस्सन्ति?

5.Tomorrow his brothers will go to that forest and collect honey and
fruits.
सुवे / तस्स / भातरो / गमिस्सन्ति / तं / वनं / ओचिनिस्सन्ति /
मधुं / च / फलानि
सुवे तस्स भातरो तं वनं गमिस्सन्ति मधुं फलानि च
ocinissanti.

6.Her sisters went to that field (in order) to bring grass for these cows.
तस्स / भगिनियो / गच्छिंसु / तं / खेत्तं / आहरितुं /
तिणं / इमासं / धेनूनं
तस्स भगिनियो इमासं धेनूनं तिणं आहरितुं तं खेत्तं
गच्छिंसु.