Hello,

I wonder if I did not make a mistake in the following sentence and if
it should not be tassaa instead of taaya?

7.My mother-in-law went to the city without her retinue and returned
with a sister.
मय्हं / सस्सु / गन्त्वा / नगरं / विना / ताय / परिसाय /
पच्चागमि / सद्धिं / भगिनिया
ंअय्हं सस्सु ताय परिसाय विना नगरं गन्त्वा भगिनिया
सद्धिं पच्चागमि.

With metta,

Florent

> 1.Do you like to drink milk or to eat curd?
> तुम्हे / इच्चथ / पिवितुं / खिरं / अथवा / bhuñjitu.m / दधिं
> तुम्हे खिरं पिवितुं इच्चथ अथवा दधिं bhuñjitu.m.
>
> 2.First I will drink gruel and then eat curd with honey.
> पठमं / अहं / पिविस्सामि / यागुं / पच्छा / bhuñjissaami /
> दधिं / सह / मधुना
> पठमं अहं यागुं पिविस्सामि, पच्छा मधुना सह दधिं
> bhuñjissaami
>
> 3.Go quickly to the market to bring some ghee.
> गच्छ / सीघं / आपनं / आहरितुं / सप्पिं
> त्वं सप्पिं आहरितुं सीघं आपनं गच्छ.
>
> 4.Having bathed in the sea why do you like to go again there now?
> नहात्वा / उदधिम्हि/ कस्मा / त्वं / इच्छसि / गन्तुं / पुन /
> तत्थ / इदानि
> कस्मा त्वं उदधिम्हि नहात्वा इदानि पुन तत्थ गन्तुं इच्छसि?
>
> 5.Do you know how our fathers gathered honey from the forests?
> त्वं / जानासि / कथं / अम्हकं / पितरो / ओचिनिंसु / मधुं /
> वनेहि
> कथं अम्हकं पितरो वनेहि मधुं ओचिनिंसु त्वं जानासि?
>
> 6.I will stay on the river bank till you cross the river and come back.
> अहं / तिट्ठिस्सामि / नदिया / कूले / ताव / त्वं / तरसि /
> नदिं / पच्चागच्छसि
> आहं नदिया कूले तिट्ठिस्सामि ताव त्वं नदिं तरित्वा
> paccaagacchasi.
>
> 7.My mother-in-law went to the city without her retinue and returned
> with a sister.
> मय्हं / सस्सु / गन्त्वा / नगरं / विना / ताय / परिसाय /
> पच्चागमि / सद्धिं / भगिनिया
> ंअय्हं सस्सु ताय परिसाय विना नगरं गन्त्वा भगिनिया
> सद्धिं पच्चागमि.
>
> 8.The millionaire fell on (his) knees before the king and bowed down
> at his feet.
> सेट्ठी / पतित्वा / जानूहि / पुरतो / भूपतिनो / वन्दि / तस्स
> / पादे
> सेट्ठी भूपतिनो पुरतो जानूहि पतित्वा तस्स पादे वन्दि.
>
> 9.Is your horse able to run fast?
> तव / अस्सो / सक्कोति / धावितुं / सीघं
> तव अस्सो सीघं धावितुं सक्कोति?
>
> 10.Yes, certainly it will run fast.
> आम / अद्धा / धाविस्सति / सीघं
> आअम, तं अद्धा सीघं धाविस्सति.
>
> 11. Having gone to the forest, with bows in hands, our brothers killed
> an elephant and cut its tusks.
> गन्त्वा / वनं / धनूहि / हत्थेसु / अम्हाकं / भातरो /
> मारेत्वा / हत्थिं / तस्स / छिन्दि / दन्ते
> आम्हकं भातरो हत्थेसु धनूहि वनं गन्त्वा हत्थिं मारेत्वा
> tassa dante chindi.
>
> 12.Why does your father walk slowly on the sand?
> कस्मा / तव / पिता / चरति / सनिकं / पुलिने
> कस्मा तव पिता पुलिने सनिकं चरति?
>