9.Our aunts will cook rice-gruel and drink it with women friends.
अम्हं / मातुलानियो / पचित्वा / यागुं / पिविस्सन्ति / सह / सखीहि
आम्हं मातुलानियो यागुं पचित्वा सखीहि सह पिविस्सन्ति.

10.The cows of the mother-in-law walk between the rock and the trees.
धेनुयो / सस्सुया / चरन्ति / अन्तरा / पासाणस्स / च / रुक्खानं
सस्सुया धेनुयो पासाणस्स च रुक्खानं च अन्तरा चरन्ति.

11. When will your mothers and daughters go to the garden and hear the
words of the Buddha?
कदा / तुम्हाकं / मातरो / च / धीतरो / गन्त्वा / आरामं /
सुणन्ति / वाचायो / बुद्धस्स
कदा तुम्हाकं मातरो च धीतरो च आरामं गन्त्वा बुद्धस्स
वाचायो सुणन्ति?

12.From where did you bring the elephant?
कुतो / त्वं / आनयो / हत्थिं
कुतो त्वं हत्थिं आनयो?

13.Sons of the queen went along the river to a forest and there fell
in a pit.
पुत्ते / राजिनिया / गन्त्वा / नदिं अनु / अटविं / तत्थ /
पतिंसु / कासुयं
राजिनिया पुत्ते नदिं अनु अटविं गन्त्वा तत्थ कासुयं पतिंसु.

14.There is itch on the hand of the sister.
atthi / kacchu / hatthe / bhaginiyaa
Bhaginiyaa hatthe kacchu atthi.

15.The thunder-bolt fell on a rock and broke it into two.
asani / patitvaa / paasaane /bhindi / dvidhaa
Asani paasaane patitvaa dvidhaa bhindi.