---------- Forwarded message ----------
From: bh. santi < bh.santi@...>
Date: 29-Dec-2005 09:05
Subject: Udana verses - are they all supposed to be in verse here?
To: Pali@yahoogroups.com

Dear friends,

*Last time the Pali in this message was illegible because I put it in with
some diacritical marks, it didn't look so bad when I sent it but here it is
again with the pali more legible hopefully. Last time I put lglg (garu lahu
- long syllable short syllable) under each line and added up the syllables
in each semi line and whole line at the end, but it was too wide for the
page so it got shuffled. This time just the number of syllables in each semi
and full line (two lines of space means next verse). If there are some
conventions on how to lay this kind of thing out clearly that are possible
in email please tell me too.*
* *
*I'm making a new bigger better chanting book for our monastery, I found
this nice udana I think I might like to use. There are some verses, and some
stanzas which are not in verse but I suspect are supposed to be. Here they
are:*


10. ळोकसुत्तं



30. एवं मे सुतं– एकं समयं भगवा उरुवेलायं
विहरति नज्जा नेरञ्जराय t_इरे बोधिरुक्खमूले
पठमाभिसम्बुद्धो.



तेन खो पन समयेन भगवा सत्ताहं एकपल्ल*न्केन निसिन्नो होति
विमुत्ति-सुख-पटिसंवेदी.



Atha kho bhagavaa tassa sattaahassa accayena tamhaa samaadhimhaa
वुट्ठहित्वा बुद्ध-चक्खुना लोकं वोलोकेसि. आद्दसा खो भगवा
Buddha-cakkhunaa volokento satte anekehi santaapehi santappamaane,
अनेकेहि च परिळाहेहि परिडय्हमाने, रागजेहिपि

दोसजेहिपि मोहजेहिपि.



आथ खो भगवा एतम्-अत्थं विदित्वा तायं वेलायं इमं
उदानंउदानेसि–



अयं लोको सन्तापजातो,


फस्सपरेतो रोगं वदति अत्ततो;


येन येन हि मञ्ञति, ततो तं होति aññathā.



aññathaabhaavii bhavasatto loko,

bhavapareto bhavamevaabhinandati;



यद्-अभिनन्दति तं भयं, यस्स भायति तं
दुक्खं;

भव-विप्पहानाय खो पन्-इदं ब्रह्मचरियं वुस्सति".






*This is the part I suspect is supposed to be verse, I've rearranged the
lines so it looks like verse but the metre is so irregular its hardly a
metre. Any suggestions? Or am I barking up the wrong tree? *



"'Ye हि केचि समणा वा ब्राह्मणा वा

5 + 4.5 = 9.5



भवेन भवस्स विप्पमोक्खमाहंसु,

4 + 5 = 9



sabbe te avippamuttaa bhavasmaa-ti vadaami.

7 + 4.5 = 11.5







'ये वा पन केचि समणा वा ब्राह्मणा वा


6.5 + 4.5 = 11



विभवेन भवस्स निस्सरणमाहंसु,


4.5 + 5 = 9.5



सब्बे ते अनिस्सटा भवस्मा-ति वदामि.


6 + 4.5 = 10.5







"Upadhiñhi पटिच्च दुक्खम्-इदं सम्भोति,

4.5 + 5 = 9.5



sabb'upaadaanakkhayaa n'atthi dukkhassa sambhavo.

6 + 6.5 = 12.5









ळोकम्-इमं पस्स; पुथू अविज्जाय

4.5 + 4.5 =9



paretaa bhuutaa bhuuta-rataa aparimuttaa;

4.5 + 6.5 = 11







ye hi keci bhavaa sabbadhi sabbatthataaya

7 + 4 = 11



सब्बे ते भवा अनिच्चा दुक्खा विपरिणामधम्मा-ति.

7 + 7 = 14









"Evameta.m यथाभूतं, sammappaññaaya पस्सतो;

7 + 7.5 = 11



भवतःआ पहीयति, विभवं नाभिनन्दति.

5.5 + 5.5 =11





*End of re-versifying attempt.** (This is where the text turns back to verse
in the CSCD, but I notice in John Ireland's trs. he puts the previous three
stanzas in verse, which is why I first wondered if the other stanzas above
were once verse.) *



शब्बसो तण्हानं खया, असेसविरागनिरोधो निब्बानं;


tassa nibbutassa bhikkhuno, anupaadaa punabbhavo na hoti.

Abhibhuuto maaro vijitasa*ngaamo, upaccagaa sabbabhavaani
taadii-ti.





दसमं;



नन्दवग्गो ततियो निट्ठितो.



*Thankyou,*

* *

*Bhikkhu Santidhamma.*


[Non-text portions of this message have been removed]