Dear Yong Peng,
op 18-12-2005 14:19 schreef Ong Yong Peng op yongpeng.ong@...:
> A`nguttara Nikaya: Ekaka Nipaata
> A.t.thaana
> Dutiya Vagga
>
> 11. "A.t.thaanameta.m, bhikkhave, anavakaaso ya.m ekissaa
> lokadhaatuyaa dve raajaano cakkavattii apubba.m acarima.m
> uppajjeyu.m. Neta.m .thaana.m vijjati. .Thaana~nca kho eta.m,
> bhikkhave, vijjati ya.m ekissaa lokadhaatuyaa eko raajaa cakkavattii
> uppajjeyya. .Thaanameta.m vijjatii"ti.
>
> 12. "A.t.thaanameta.m, bhikkhave, anavakaaso ya.m itthii araha.m assa
> sammaasambuddho. Neta.m .thaana.m vijjati. .Thaana~nca kho eta.m,
> bhikkhave, vijjati ya.m puriso araha.m assa
> sammaasambuddho. .Thaanameta.m vijjatii"ti.
>
> 13. "A.t.thaanameta.m, bhikkhave, anavakaaso ya.m itthii raajaa assa
> cakkavattii. Neta.m .thaana.m vijjati. .Thaana~nca kho eta.m,
> bhikkhave, vijjati ya.m puriso raajaa assa cakkavattii. .Thaanameta.m
> vijjatii"ti.
>
> 14-16. "A.t.thaanameta.m, bhikkhave, anavakaaso ya.m itthii
> sakkatta.m kaareyya ...pe... maaratta.m kaareyya ...pe... brahmatta.m
> kaareyya. Neta.m .thaana.m vijjati. .Thaana~nca kho eta.m, bhikkhave,
> vijjati ya.m puriso sakkatta.m kaareyya ...pe... maaratta.m
> kaareyya ...pe... brahmatta.m kaareyya. .Thaanameta.m vijjatii"ti.
>
> 17. "A.t.thaanameta.m, bhikkhave, anavakaaso ya.m kaayaduccaritassa
> i.t.tho kanto manaapo vipaako nibbatteyya. Neta.m .thaana.m
> vijjati. .Thaana~nca kho eta.m, bhikkhave, vijjati ya.m
> kaayaduccaritassa ani.t.tho akanto amanaapo vipaako
> nibbatteyya. .Thaanameta.m vijjatii"ti.
>
> 18-19. "A.t.thaanameta.m, bhikkhave, anavakaaso ya.m
> vaciiduccaritassa ...pe... ya.m manoduccaritassa i.t.tho kanto
> manaapo vipaako nibbatteyya. Neta.m .thaana.m vijjati. .Thaana~nca
> kho eta.m, bhikkhave, vijjati ya.m manoduccaritassa ani.t.tho akanto
> amanaapo vipaako nibbatteyya. .Thaanameta.m vijjatii"ti.
>
> Vaggo dutiyo.
>
> ------------------------------------------------------------------
>
> Dutiya Vagga
> second / part
> The Second Part
>
> 1. "A.t.thaanameta.m, bhikkhave, anavakaaso ya.m ekissaa
> lokadhaatuyaa dve raajaano cakkavattii apubba.m acarima.m uppajjeyu.m.

> Impossible this is, monks, there is not a chance that two universal
> monarchs should be born at the same time to one world-system.
------
N: Here locatice: in one worldsystem.
------

> But possible this is, monks, that one universal monarch is born to
> one world-system.
-----
N: Just for the sake of the English: But this is possible...
--------
>
Y.P.: 4-6. "A.t.thaanameta.m, bhikkhave, anavakaaso ya.m itthii sakkatta.m
> kaareyya ...pe... maaratta.m kaareyya ...pe... brahmatta.m kaareyya.
> Impossible this is, monks, there is not a chance that a woman should
> get to be Sakka ... Mara ... Brahma.
------
N: could become...
--------
> 7. "A.t.thaanameta.m, bhikkhave, anavakaaso ya.m kaayaduccaritassa
> i.t.tho kanto manaapo vipaako nibbatteyya.

> Impossible this is, monks, there is not a chance that a satisfying,
> enjoyable and pleasant result of the unwholesome deed should arise.
------
N: of an unwholesome deed committed through bodily action...
--------
> ------------------------------------------------------------------
Y.P.:> 8-9. "A.t.thaanameta.m, bhikkhave, anavakaaso ya.m
> vaciiduccaritassa ...pe... ya.m manoduccaritassa i.t.tho kanto
> manaapo vipaako nibbatteyya.
Impossible this is, monks, there is not a chance that a satisfying,
> enjoyable and pleasant result of the unwholesome speech ...
> unwholesome thought ... should arise.
-------
N: of an unwholesome deed committed through speech, through thought..
------
Nina.