1.Having killed a deer in the forest the lioness ate it.
मारेत्वा / मिगं / अटविया / सीही / खादि / (तं)
सीही अटविया मिगं मारेत्वा खादि.

2.Having gone to the village the brahman woman bought a hen yesterday.
गन्त्वा / गमं / ब्राह्मणी / किणि / कुक्कुटिं / हीयो
ब्राह्मणी गामं गन्त्वा हीयो कुक्कुटिं किणि.

3.The damsels went to the tank, and having bathed and played there,
came home.
कुमारियो / गन्त्वा / वपिं / नहात्वा / कीळित्वा / आगच्छिंसु /
गेहं
कुमारियो वपिं गन्त्वा, नहात्वा कीळित्वा गेहं आगच्छिंसु.

4.The she-monkey, having climbed the tree, sat on a branch.
वानरी / आरुय्ह / रुक्खं / निसीदि / साखायं
वानरी रुक्खं आरुय्ह साखायं निसीदि.

5.The brothers of the girl, having played and bathed, ate rice.
भातरो / कुमारिया / कीळित्वा / नहात्वा / bhuñji.msu / ओदनं
कुमारिया भातरो कीळित्वा नहात्वा ओदनं bhuñji.msu.

6.Sisters of the boy, having bought garlands, adorned the neck of the
queen.
भगिनियो / कुमारस्स / किणित्वा / मालायो / ala`nkari.msu /
गीवं / राजिनिया
कुमारस्स भगिनियो मालायो किणित्वा राजिनिया गीवं ala`nkari.msu.

7.Having crossed the river, the she-elephant ate plantain (trees) in
the garden of a woman.
तरित्वा / ga`nga.m / हत्थिनी / खादि / कदलियो / आरामे / नरिया
ःअत्थिनी ga`nga.m तरित्वा नरिया आरामेए कदलियो खादि.

8.Having brought a boat, our sisters will cross the tank and enter the
forest.
आहरित्वा / दोणिं / अम्हं / भगिनियो / तरित्वा / वपिं /
पविसिस्सन्ति / अटविं
आम्हं भगिनियो दोणिं आहरित्वा वपिं तरित्वा अटविं पविसिस्सन्ति.