11.The shadow of the creeper falls on the earth.
छाया / लताय / पतति / वसुधायं
ळताय छाया वसुधायं पतति.

12.The woman brought a scale from the hall.
वनिता / आहरि / तुलं / सालाय
वनिता सालाय तुलं आहरि.

13.Do not drink liquor with girls and boys.
मा पिवथ / सुरं / सह / दरिकाहि / च / कुमरेहि
तुम्हे दरिकाहि च कुमरेहि च सह सुरं मा पिवथ.

14.If you will cook rice I will give food to the woman.
sace / त्वं / पचेय्यासि / ओदनं / अहं / ददिस्सामि /
आहारं / वनिताय
सचे त्वं ओदनं पचेय्यसि, अहं वनिताय आहारं ददिस्सामि.

15.May the deities protect our sons and grandsons.
देवा / रक्खन्तु / अम्हं / पुत्ते / च / नत्तारो
देवा अम्हं पुत्ते च नत्तारो च रक्खन्तु.

16.The girls brought sand from the street.
kaññaayo / आहरिंसु / वालुकं / विसिखाय
Kaññaayo विसिखाय वालुकं आहरिंसु.

17.My following cut the branches of the tree.
mama / parisaa / chindi / saakhaayo / rukkhassa
Mama parisaa rukkhassa saakhaayo chindi.

18.Let the elephant bring a stone to the street.
हत्थी / आहरतु / सिलं / विसिखं
ःअत्थी विसिखं सिलं आहरतु.

19.The beasts will kill him if he will sit in the cave.
पसवो / मरेय्युं / तं / सचे / सो / निसिदय्य / गुहायं
पसवो तं मरेय्युं सचे सो गुहायं निसिदय्य.

20.There are gems in the maiden's box.
भवन्ति / मनयो / kaññaaya / mañjuusaaya.m
ंअनयो kaññaaya mañjuusaaya.m भवन्ति.