Dear Rett,

> I'm curious what (if anything) the Suttanipaa.ta commentary (Pj. Paramatthajotikaa) has to say about verse 693, specifically the word: bahujanahitaanukampii. Unfortunately I don't have a copy of Pj.

There's nothing about it.

Best Regards,
Dmytro

Suttanipata

697. दिस्वान सक्ये इसिमवोच अकल्ये, “नाहं कुमारे अहितमनुस्सरामि;
न चापिमस्स भविस्सति अन्तरायो, न ओरकायं
अधिमानसा भवाथ.
698. “सम्बोधियग्गं फुसिस्सतायं कुमारो, सो धम्मचक्कं
परमविसुद्धदस्सी;
वत्तेस्सतायं बहुजनहितानुकम्पी, वित्थारिकस्स
भविस्सति ब्रह्मचरियं.
699. “ंअमञ्च आयु न चिरमिधावसेसो, अथन्तरा मे भविस्सति
कालकिरिया;
सोहं न सोस्सं ‚02 असमधुरस्स धम्मं, तेनम्हि अट्टो
ब्यसनंगतो अघावी”.

आत्थकथ

697. एकादसायं अथत्तनो गमनन्ति पटिसन्धिवसेन
अरूपगमनं. आकल्यरूपो गळयति अस्सुकानीति तं अत्तनो
अरूपूपपत्तिं अनुस्सरित्वा “न दानाहं अस्स धम्मदेसनं
सोतुं लच्छामी”ति अतुट्ठरूपो बलवसोकाभिभवेन
दोमनस्सजातो हुत्वा अस्सूनि पातेति गळयति.
“गरयती”तिपि पाठो. यदि पनेस रूपभवे चित्तं नमेय्य, किं
तत्थ न उप्पज्जेय्य, येनेवं रोदतीति? न न उप्पज्जेय्य,
अकुसलताय पनेतं विधिं न जानाति. एवं सन्तेपि
domanassuppattiyevassa ayuttaa samaapattilaabhena vikkhambhitattaati
ce? Na, vikkhambhitattaa eva. Maggabhaavanaaya samucchinnaa hi
किलेसा न उप्पज्जन्ति, समापत्तिलाभीनं पन बलवपच्चयेन
uppajjanti.
Uppanne kilese parihiinajjhaanattaa kutassa aruupagamananti ce?
Appakasirena punaadhigamato.
समापत्तिलाभिनो हि उप्पन्ने किलेसे बलववीतिक्कमं
अनापज्जन्ता वूपसन्तमत्तेयेव किलेसवेगे पुन तं विसेसं
अप्पकसिरेनेवाधिगच्छन्ति, “परिहीनविसेसा इमे”तिपि दुविञ्ञेय्या
honti, taadiso ca eso. No ce kumaare bhavissati antaraayoti na
भविस्सति नु खो इमस्मिं कुमारे अन्तरायो.

698. द्वादसायं न ओरकायन्ति अयं ओरको परित्तो न होति.
ऊत्तरगाथाय वत्तब्बं बुद्धирआмф.m ыфтврआнआрфю

699. तेरसायं सम्बोधियग्गन्ति सब्बञ्ञुतञ्ञाणं.
तञ्हि अविपरीतभावेन सम्मा बुज्झनतो सम्बोधि, कत्थचि
आवरणाभावेन सब्बञाणुत्तमतो “अग्गन्”ति वुच्चति.
फुसिस्सतीति पापुणिस्सति. परमविसुद्धदस्सीति
निब्बानदस्सी. तञ्हि एकन्तविसुद्धत्ता परमविसुद्धं.
वित्थारिकस्साति वित्थारिकं अस्स. ब्रह्मचरियन्ति सासनं.