1.The robber carried the box to the cave.
coro / hari / mañjuusaayo / guha.m
Coro mañjuusaayo guha.m hari.

2.Go to your village with your mothers.
tumhe gacchatha / tumha.m /gaama.m / saddhi.m / tumha.m / ammaabhi
Tumhe tumha.m ammaabhi saddhi.m tumha.m gaama.m gacchatha.

3.Let the women go along the river in a ship.
vanitaayo / gacchantu / ga`ngaaya.m / naavaaya
Vanitaayo naavaaya ga`ngaaya.m gacchantu.

4.If he buys a deer I will sell my mare.
sace / so / kineyya / miga.m / aha.m / vikki.nissaami / mama /
va.lava.m
Sace so miga.m kineyya, aha.m mama va.lava.m vikki.nissaami.

5.We heard the speech of the girl at the meeting.
maya.m / sunimha / katha.m / kaññaaya / sabhaaya.m
Maya.m sabhaaya.m kaññaaya katha.m sunimha.

6.We utter words with our tongues.
maya.m /bhaasaama / vacaa / amha.m / jivhaabhi
Maya.m amha.m jivhaabhi vacaa bhaasaama.

7.Do not strike the iguana with pebbles.
maa paharatha / godha.m / sakkharaabhi
Tumhe sakkharaabhi godha.m maa paharatha.

8.May my following be victorious in the Island of La`nkaa.
mama / parisaa / jayatu / diipe / La`nkaa
Mama parisaa La`nkaa diipe jayatu.

9.May our offerings be to the wise.
amha.m / puujaayo / bhavantu / paññavata.m
Amha.m puujaayo paññavata.m bhavantu.

10.Adorn the maiden's neck with a garland.
ala`nkarotha / kaññaaya / giiva.m / maalaaya.m
Tumhe kaññaaya giiva.m maalaaya.m ala`nkarotha.