Hello Pali friends,

I am researching the meaning of verb 'ceteti'.

To explore the semantic field I found such words used along this verb:

सो न चेव चेतेति, न च अभिसङ्खरोति. - पोत्थपद सुत्त, DN 1.184

Yaсca, bhikkhave, ceteti yaсca pakappeti yaсca anuseti... -
Cetanaa sutta, SN 2.65

न चेतेति न पत्थेति न च सङ्कप्पेति. - पेतकोपदेस .220

We see that the words associated mean intention, planning and wish.

In commentaries the verb is strongly linked with the noun 'cetana' -
"will", "intention":

यञ्च, भिक्खवे, चेतेतीति यं चेतनं चेतेति, पवत्तेतीति
अत्थो. - निदनवग्ग-आत्थकथ 2.70

वेदना वेदेति, चेतना चेतेति, सञ्ञा सञ्जानातीति अत्थो. -
Salayatanavagga-Atthakatha, 2.380

So the verb 'ceteti' means 'wills, intends', and the identification of
'ceteti' with 'cinteti' by Prof. Rhys-Davids in PED is evidently a
mistake.

'Cinteti' has a markedly distinct place in the semantic field, -
"thinks over, ponders about":

चिन्तेति आरम्मणं उपनिज्झायतीति चित्तं - सगथवग्ग-तिक ंय. 1.93

Jhaayatiiti cinteti. - Atthakanipatadi-Atthakatha, 5.79

हितं अज्झेति चिन्तेति सज्झायं करोतीति - आपदन-आत्थकथ .430

and is linked with the noun 'citta':

तेन फस्सेन तं फस्सं फुसति, ताय वेदनाय तं वेदनं
वेदेति, ताय सञ्ञाय तं सञ्ञं सञ्जानाति, ताय चेतनाय
तं चेतनं चेतेति, तेन चित्तेन तं चित्तं चिन्तेति, तेन
वितक्केन तं वितक्कं वितक्केति, तेन विचारेन तं विचारं
विचारेति, ताय पीतिया तं पीतिं पियायति, ताय सतिया
तं सतिं सरति, ताय पञ्ञाय तं पञ्ञं पजानाति, -
कत्थवत्थु .314

सरतीति तं ओवादानुसासनिधम्मं चिन्तेति चित्ते करोति.

It seems that the source of confusion has been in the phrase:

Cetetiiti cinteti. - Duka-tika-catukkanipata-Atthakatha 2.256

which was taken too literally without more extensive study.

Best wishes, Dmytro