Pali - Every few days - [C288]
Warder - Exercise 21 (page 176)
English into Pali (Part 2 of 5)

Having seen he asked people: “What (is) that, I say!,
surrounded by crows?”
दिस्वान / पुच्छि / मनुस्से / किं / एतं / भणे /
सम्परिकिण्णं / काकेहि (इति)
दिस्वान मनुस्से पुच्छि: किं एतं, भणे, काकेहि
सम्परिकिण्णन्ति?

“A boy, O king (title devo used in addressing a prince
of the blood).”
daarako / deva (iti)
daarako, devaati.

“(Does he) live, I say!(?)”
जीवति / भणे (इति)
जीवति, भणेति?

“(He) lives, O king.”
jiivati / deva (iti)
jiivati, devaati.

“Now! I say! having led that boy to our citadel give
(him) to nurses to rear.” …
तेन हि / भणे / नेत्वा / तं / दारकं /
अम्हाकं / अन्तेपुरं / देथ / धातीनं /
पोसेतुं (इति)
तेन हि, भणे, तं दारकं अम्हाकं अन्तेपुरं
netvaa dhaatiina.m detha posetunti. …

They made the name “Jiivaka” for him (thinking): “(he)
lives”;
अकंसु / नामं / जीवको (इति) / तस्स / जीवति
(इति)
तस्स जीवतीति जीवकोति नामं अकंसु.

they made the name “Komaarabhacca” (thinking): “(He)
was caused to be reared by the prince.”
अकंसु / नामं / कोमारभच्चो (इति) / पोसापितो /
कुमारेन (इति)
कुमारेन पोसापितोति ‘कोमारभच्चोऽति नामं
अकंसु.

Metta, John