Pali - Every few days - [C287]
Warder - Exercise 21 (page 176)
English into Pali (Part 1 of 5)

Then, following the ripening of that embryo, the
geisha Saalavatii gave birth to a son (acc.).
atha kho / paripaakam-anvaaya / tassa / gabbhassa /
गणिका / सालवती / विजायि / पुत्तं
अथ खो सालवती गणिका तस्स गब्भस्स
परिपाकमन्वाय पुत्तं विजायि.

Then Saalavatii ordered a slave girl: “You there!
After (express this simply by using gerunds) putting
this boy into an old winnowing-basket (loc.) (and)
taking him out throw (him) away on a rubbish heap.” …
अथ खो / गणिका / सालवती / आणापेसि /
दासिं / हन्द जे / पक्खिपित्वा / इमं / दारकं
/ कत्तरसुप्पे / नीहरित्वा / छड्डेहि /
स”न्कारकूटे (इति)
अथ खो सालवती गणिका दासिं आणापेसि: हन्द
जे, इमं दारकं कत्तरसुप्पे पक्खिपित्वा
नीहरित्वा स”न्कारकूटे छड्डेहीति. …

At that time a son of the king (raajakumaaro) named
Abhaya, going to the king’s-audience just at the
(right) time (dat.), saw that boy surrounded by crows.

tena (kho pana) / samayena / raaja-kumaaro / naama /
अभयो / गच्छन्तो / राज्-उपट्ठानं / एव /
कालस्स / अद्दस / तं / दारकं /
सम्परिकिण्णं / काकेहि
tena kho pana samayena abhayo naama raajakumaaro
कालस्सेव राजुपट्ठानं गच्छन्तो अद्दस तं
दारकं काकेहि सम्परिकिण्णं,

Metta, John