Exercise 6C:

1. The slave struck the enemy with a sword.
दासो / पहरि / अरिं / असिना
दासो असिना अरिं पहरि.

2. We got food from the householder.
मयं / लभिम्ह / आहारं / गहपतिना
ंअयं गहपतिना आहारं लभिम्ह

3. He carried a monkey to the mountain.
सो / हरि / कपिं / गिरिं
सो गिरिं कपिं हरि.

4. The merchants went to the village by the road.
वाणिजा / गच्छिंसु / गामं / मग्गेन
वाणिजा मग्गेन गामं गच्छिंसु.

5. Birds flew to the sky from the tree.
सकुणा / उद्देसुं / आकासं / रुक्खम्हा
सकुणा रुक्खम्हा आकासं उद्देसुं.

6. The thieves stole the gems of the king.
चोरा / चोरेसुं / मणयो / भूपालस्स
चोरा भूपालस्स मणयो चोरेसुं.

7. I gave food to the sages.
अहं / ददिं / आहारं / इसीनं
आहं इस्सीनं आहारं ददिं.

8. The sons of the poet heard the doctrine of the monk.
पुत्ता / कविनो / सुणिंसु / धम्मं / मुनिम्हा
कविनो पुत्ता मुनिम्हा धम्मं सुणिंसु.

9. I saw the leopard on the road.
अहं / पस्सिं / दीपिं / मग्गे
आहं मग्गे दीपिं पस्सिं

10. The lion killed the deer on the rock.
सीहो / मारेसि / मिगं / पासाणे
सीहो पासाणे मिगं मारेसि.