Warder Exercises: [F005]

Monday

Exercise 5:

Re.nu raajaputto raajaana.m Disampati.m etad avoca.
maa kho tva.m deva paridevesi.
atthi deva Jotipaalo naama maa.navo putto ti.
atha kho raajaa Disampati purisa.m aamantesi.
aha.m ime dhamme desesi.m
raajaa khattiyo ta.m purisa.m etad avoca
maa sama.na.m upasa.mkami
aha.m purohito braahma.no ahosi.m
aha.m asmi brahmaa issaro
ida.m avoca bhagavaa
te raajaputta.m avocu.m
maa sadda.m akattha
so nirodha.m phusati
sama.naa a.mha
na ta.m deva va~ncemi
eso mahaaraaja bhagavaa
maya.m bhagavanta.m upasa.mkamimhaa
atthi kayo
upeti pi apeti pi
evam eta.m braahma.na

Re.nu raajaputto raajaana.m Disampati.m etad avoca
Re.nu [m-u/nom/sg] Re.nu
Raajaputto[m-a/nom/sg] prince
raajaana.m [m-an/acc/sg] king
Disampati.m [m-i/acc/sg] Disampati
etad [dem pron/acc/n] this
avoca [vac I /aor/3rd sg] he said
Prince Re.nu said this to king Disampati:

maa kho tva.m deva paridevesi
maa [neg/indec] not
kho [indec] indeed
tva.m [per pro/nom/2nd sg] you
deva [m-a/voc/sg] King
paridevesi.[pari+dev VII/aor/3rd sg] he grieved
Do not grieve lord

atthi deva Jotipaalo naama maa.navo putto ti
atthi [as I/ind act/3rd sg] there is
deva [m-a/voc/sg] king
Jotipaalo [m-a/nom/sg] Jotipaala
naama [indec] by name
maa.navo [m-a/nom/sg] young brahmin
putto [m-a/nom/sg] son
ti.[indec/enc] end quote
"There is, lord, a young Brahmin named Jotipala who is his son"

[D.II.231 - xix.(Mahaagovinda).29-30]
atha kho raajaa Disampati purisa.m aamantesi
atha [ind] then
kho [ind/enc] indeed
raajaa [m-an/nom/sg] king
Disampati [m-i/nom/sg] Disampati
purisa.m [m-a/acc/sg] person
aamantesi. [aa+mant VII/aor/3rd sg] he addressed
Then, King Disampati addressed the person

[D.II.75 - xvi.(Mahaaparinibbaana).1.5]
aha.m ime dhamme desesi.m
aha.m [per pro/nom/sg] I
ime [dem pro/m/pl] these
dhamme [m-a/acc/pl] doctrines
desesi.m [des VII/aor/1st sg] I taught
I taught these doctrines


[D.III.65 - xxvi.(Cakkavatti-Siihanaada).10]
raajaa khattiyo ta.m purisa.m etad avoca
raajaa [m-an/nom/sg] king
khattiyo [m-a/nom/sg] warrior/noble
ta.m [per pro/acc/sg] that
purisa.m [m-a/acc/sg] person
etad [dem pro/n/acc/sg] it
avoca [vac I /aor/3rd sg] he said
The king, who was a noble, said it to that person

[D.I.129 - v.(Kuu.tadanta).6]
maa sama.na.m upasa.mkami
maa [neg/ind] do not
sama.na.m [m-a/acc/sg] ascetic
upasa.mkami [upa+sa.m+kam I/aor/2nd sg] you approached
Note: Maa + aorist leads to a loss of time for verb and thus is translated
as present
Do not approach the ascetic

[D.I.143 - v.(Kuu.tadanta).21]
aha.m purohito braahma.no ahosi.m
aha.m [per pro/nom/sg] I
purohito [m-a/nom/sg] prime minister
braahma.no [m-a/nom/sg] priest
ahosi.m [huu I/aor/1st sg] I was
I was the priest who was prime minister

[D.I.18 - i.(Brahmajaala).2.5]
aha.m asmi brahmaa issaro
aha.m [per pro/nom/sg] I
asmi [as I/ind act/1st sg] I am
brahmaa [m-an/nom/sg] Brahma
issaro [m-a/nom/sg] lord
I am lord Brahma

[D.II.252 - xix.(Mahaagovinda).62]
ida.m avoca bhagavaa
ida.m [dem pro/n/acc/sg] it/this
avoca [vac I/aor/ 3rd sg] he said
bhagavaa [m-ant/nom/sg] Blessed One
The Blessed One said this

[D.II.233 - xix.(Mahaagovinda).33]
te raajaputta.m avocu.m
te [per pro/m/nom/pl] they
raajaputta.m [m-a/acc/sg] prince
avocu.m [vac I/aor/ 3rd pl] they said
They spoke to the prince

[D.I.179 - ix.(Po.t.thapaada).4]
maa sadda.m akattha
maa [neg/indec] do not
sadda.m [m-a/acc/sg] noise/report
akattha [kar VI/aor/2nd pl] they made
Do not make a noise

[D.I.185 - ix.(Po.t.thapaada).20]
so nirodha.m phusati
so [per pro/m/nom/sg] he
nirodha.m [m-a/acc/sg] cessation
phusati [phus I/ind act/3rd sg] he attains/reaches
He attains cessation

[D.III.84 - xxvii.(Agga~n~na).9]
sama.naa a.mha
sama.naa [m-a/nom/pl] ascetics
a.mha [as I/ind act/1st pl] you are
You are ascetics

[D.I.50 - ii.(Saama~n~naphala).10]
na ta.m deva va~ncemi
na [neg/indec] do not
ta.m [per pron/acc/sg] you
deva [m-a/voc/sg] O king/lord
va~ncemi [van~c VII/ind act/1st sg] I deceive
I do not decieve you lord

[D.I.50 - ii.(Saama~n~naphala).11]
eso mahaaraaja bhagavaa
eso [dem pro/nom/sg] he/this/that
mahaaraaja [m-a/voc/sg] Great King
bhagavaa [m-ant/nom/sg] Blessed One
That is the Blessed One, your majesty

[D.II.288 - xxi.(Sakkapa~nha).2.10]
maya.m bhagavanta.m upasa.mkamimhaa
maya.m [per pron/nom/pl] we
bhagavanta.m [m-ant/acc/sg] Blessed One
upasa.mkamimhaa [upa+sa.m+kam I/aor/1st pl] we approached
We approached the Blessed One

[D.II.292 - xxii.(Mahaasatipa.t.thaana).2]
atthi kayo
atthi [as I/ind act/3rd sg] there is
kayo [m-a/nom/sg] substance/body
There is body

[D.I.180 - ix.(Po.t.thapaada).6]
upeti pi apeti pi
upeti [upa+i I/ind act/3rd sg] he goes to/approaches
pi [conj/indec] also/too
apeti [apa+i I/ind act/3rd sg] he goes from
pi [indec] also/too
He comes as well as goes

evam eta.m braahma.na
evam [adv/indec] thus
eta.m [dem pron/m/acc/sg] that/this
braahma.na [m-a/voc/sg] priest
Thus, Priest, this is