Dear All,

Could any person help to translate and analyze the following Pali
words:

जयं वेरम् पसवति, दुक्खं सेति पराजितो. उपसन्तो सुखम् सेति,
hitvaa jayam paraajayan-ti) (SN I, PTS (1884), p. 83).

राजा भिक्खवे मागधो आआजातसत्तु वेदेहि-पुत्तो पाप-मित्तो
पापसहायो पाप-सम्पवङ्को. राजा च भिक्खवे पसेनदि-कोसलो
कल्याण-मित्तो कल्याण-सहायो कल्याण-सम्पवङ्को. अज्जतञ् च
भिक्खवे राजा पसेनदि-कोसलो इमं रत्तिं दुक्खं सेस्सति
पराजितो ति.) (SN I, PTS, p. 83).

विलुम्पतेव पुरिसो, यावस्स उपकप्पति, यदा c-अञ्ञे विलुम्पन्ति,
सो विलुत्तो विलुम्पति

ठानंहि मञ्ञति बालो, याव पापं न पच्चति, यदा च
paccati paapam, atha baalo dukkham nigacchati

हन्ता लभति हन्तारम्, जेतारम् लभति जयं, अक्कोसको च
अक्कोसं, रोसेतारञ् च रोसको, अथ कम्म-विवट्टेन, सो विलुत्तो
vilumpatiiti) (SN I, PTS, p. 85).

Thank you, sincerely,

Thomas Law