An Elementary Pali Course
Exercise 22-B: Translate into Pali.

7. I went to see the treasurer several times.
अहं / अगमिं / पस्सितुं / भण्डागारिकं / बहुक्खत्तुं
आहं भण्डागारिकं बहुक्खत्तुं पस्सितुं अगमिं.

bha.n.daagaarika [Nr] / bahukkhattu.m [Nr]

8. All ships are not made of iron.
sabbaa / naavaa / na honti / ayomayaa
Sabbaa naavaa ayomayaa na honti.

9. What is the use of worldly goods to monks and nuns?
किं / पयोजनं / लोकियभण्डेहि / भिक्खुभिक्खुनीनं
किं पयोजनं भिक्खुभिक्खुनीनं लोकियभण्डेहि?

bhikkhubhikkhuniina.m [D] / lokiyabha.n.da [K] / lokiya [Nr]

10. He advised me in every way to strive to attain Buddhahood.
सो / ओवदि / मं / सब्बसो / परक्कमितुं / अधिगन्तुं /
बुद्धभावं
सो बुद्धभावं अधिगन्तुं परक्कमितुं मं सब्बसो ओवदि.

Buddhabhaava [B] / adhigacchati [Vf] / parakkamati [Vf] /
sabbaso [Nr]

11. Twice I wrote to him, but he did not send a reply even once.
द्विक्खत्तुं / अहं / लिखिं / तस्स / पन / सो /
न पेसेसि / पतिलेखनं / एव / एकक्खत्तुं
आहं तस्स द्विक्खत्तुं लिखिं, पन एव सो पतिलेखनं
एकक्खत्तुं न पेसेसि.

द्विक्खत्तुं [न्र्] / पतिलेखन [K] / एकक्खत्तुं [न्र्]


[A]vyayiibhaava
[B]ahubbiihi
[D]vanda
[K]ammadhaaraya {[n]umerical}
[N]ominal De[r]ivative
[T]appurisa
[V]erbal De[r]ivative
[V]erbal Pre[f]ix


metta,
Yong Peng.