An Elementary Pali Course
Exercise 21-B: Translate into Pali.

9. Boys, I shall question you now.
दारका / अहं / पुच्छामि / तुम्हे / इदानि
दारका, अहं इदानि तुम्हे पुच्छामि.

You must give answers according to order.
तुम्हे / पटिवदेय्याथ / यथाक्कमं
तुम्हे यथाक्कमं पटिवदेय्याथ.

यथाक्कमं = यथा-कम [A]
पटिवदति = पटि-वदति [A]

10. Pupils follow their teachers according to their ability.
अन्तेवासिका / अनुगच्छन्ति / तेसं / सत्थारो /
यथासत्ति
आन्तेवासिका यथासत्ति (तेसं) सत्थारो अनुगच्छन्ति.

antevaasiko = ante-vaasiko [T]
yathaasatti = yathaa-satti [A]
anugacchati = anu-gacchati [A]

11. Take as much as you require and go away from this home.
गहेत्वा / यावदत्थं / निक्खमाहि / इमम्हा / घरम्हा
(त्वं) यावदत्थं गहेत्वा इमम्हा घरम्हा निक्खमाहि.

यावदत्थं = याव-अत्थ [A]

12. It is not right for good men to look down upon bad men and
women.
न वट्टति / सुजना / अवमञ्ञितुं / असाधू /
नरनारियो
सुजना असाधू नरनारियो अवमञ्ञितुं न वट्टति.

sujana = su-jana [A]
naranaariyo = naraa ca naariyo ca [D]
अवमञ्ञति = अव-मञ्ञति [A]


[A]vyayiibhaava
[B]ahubbiihi
[D]vanda
[K]ammadhaaraya {[n]umerical}
[T]appurisa


metta,
Yong Peng.