An Elementary Pali Course
Exercise 19-B: Translate into English.

6. We should purify our own mind.
मयं / विसुज्झापेन्ति / अम्हाकं / अत्तानं / मनानि
ंअयं (अम्हाकं) अत्तानं मनानि विसुज्झापेन्ति.

7. A fruit from the tree fell on my head.
एकं / फलं / रुक्खम्हा / पति / मय्हं / सिरसि
एकं फलं रुक्खम्हा मय्हं सिरसि पति.

8. The farmers caused their sons to give grass to the cattle
and went to the city.
कस्सका / दापेत्वा / तेसं / पुत्ते / तिणं / गवं /
अगमिंसु / नगरं
गवं तिणं तेसं पुत्ते दापेत्वा कस्सका नगरं
अगमिंसु.

9. People reverence him on account of his asceticism.
मनुस्सा / पूजेन्ति / तं / तस्स / तपसो
ंअनुस्सा (तस्स) तपसो तं पूजेन्ति.

10. In glory may you shine like the moon.
यसा / त्वं / दिप्पाहि / विय / चन्दो
यसा चन्दो विय (त्वं) दिप्पाहि.


metta,
Yong Peng.