> > A Sri Lankan monk once gave a lecture in Canada ... claimed that
> the word "vipassana" doesn't occur in the Tipitaka (it
> > does, after all).
> >
> >
> Dear Yuttadhammo,
>
> I find this word, Vipassana, not only is very seldom
> mentioned in the SN and SA, but also in the principal four
> nikayas/agamas (cf. also Pali English Dictionary, p. 627).
> Why? Is it not an important word being used at the time of
> the Buddha? Or is it actually created at a relatively late
> period (after the death of the Buddha)?
>
> Regards,
>
> Thomas Law


Dear Thomas,

I am not able to say when certain words arose. It seems clear from this
group's posts that many catch words were around long before the Buddha arose
in the world (of course dharma and karma are obvious examples). I can give
some examples of how the Buddha surely used the words vipassanaa, vipassati,
vipassako, etc quite frequently:

आअकङ्खेय्य चे, भिक्खवे, भिक्खु- 'सब्रह्मचारीनं पियो च अस्सं
manaapo ca garu ca bhaavaniiyo caa'ti siilesvevassa paripuurakaarii
अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो विपस्सनाय समन्नागतो
ब्रूहेता सुञ्ञागारानं.

MN 6


Ime kho te, vaccha, dve dhammaa uttari bhaavitaa-samatho ca vipassanaa ca-
अनेकधातुपटिवेधाय संवत्तिस्सन्ति.

MN 73 (Note the frequency with which these two terms are found in the MN and
AN)


"आतीतं नान्वागमेय्य, nappa.tika'nkhe अनागतं;
यदतीतं पहीनं तं, अप्पत्तञ्च अनागतं.
पच्चुप्पन्नञ्च यो धम्मं, तत्थ तत्थ विपस्सति;"

MN 131-4(this seems definitely an important teaching of the Buddha, as it is
repeated four times in a row)


तत्र, भिक्खवे, य्वायं पुग्गलो लाभी चेव होति अज्झत्तं
चेतोसमथस्स लाभी अधिपञ्ञाधम्मविपस्सनाय, तेन, भिक्खवे,
पुग्गलेन तेसु चेव कुसलेसु धम्मेसु पतिट्ठाय उत्तरि आसवानं
खयाय योगो करणीयो.

AN 4.10.3


पुन चपरं, आवुसो, भिक्खु विपस्सनापुब्बङ्गमं समथं भावेति.
तस्स विपस्सनापुब्बङ्गमं समथं भावयतो मग्गो सञ्जायति. सो
तं मग्गं आसेवति भावेति बहुलीकरोति. तस्स तं मग्गं आसेवतो
भावयतो बहुलीकरोतोसंयोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति.

AN 4.17.10 (This one shows how samatha and vipassana can be coupled in
different ways)


तस्मातिह ते, भिक्खु, एवं सिक्खितब्बं- 'इन्द्रियेसु गुत्तद्वारो
भविस्सामि, भोजने मत्तञ्ञू, जागरियं अनुयुत्तो, विपस्सको
कुसलानं धम्मानं, पुब्बरत्तापररत्तंबोधिपक्खियानं
धम्मानं भावनानुयोगं अनुयुत्तो viharissaamii'ti. एवञ्हि ते,
भिक्खु, सिक्खितब्बं.

AN 5.6.6


"Yoniso विचिने धम्मं, पञ्ञायत्थं विपस्सति;"

AN 7.1.3


अन्धभूतो अयं लोको, तनुकेत्थ विपस्सति;
सकुणो जालमुत्तोव, अप्पो सग्गाय गच्छति.

ध्प् 174.


सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;
अमानुसी रति होति, सम्मा धम्मं विपस्सतो.

ध्प् 373.


"आअकिञ्चञ्ञसम्भवं ञत्वा, नन्दी संयोजनं इति;
एवमेतं अभिञ्ञाय, ततो तत्थ विपस्सति;
एतं ञाणं तथं तस्स, ब्राह्मणस्स vusiimato"ti."

SN 5.14


And of course it is found in the Abhidhamma:

कतमा तस्मिं समये विपस्सना होति? या तस्मिं समये पञ्ञा
पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा
पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता
उपपरिक्खा भूरी मेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो
पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो
पञ्ञा-आलोको पञ्ञा-ओभासो पञ्ञापज्जोतोपञ्ञारतनं अमोहो
धम्मविचयो सम्मादिट्ठि- अयं तस्मिं समये विपस्सना होति.

DhS


सङ्खारे अनिच्चतोदुक्खतो अनत्ततो विपस्सति.

Patthana


The path of Vipassana is also found in detail in the Patisambhidamagga, but
this is generally attributed to Sariputta.

सुमङ्गलानि,

Yuttadhammo