An Elementary Pali Course
Exercise 18-B: Translate into Pali.

10. [continued from previous]
They will understand the Truth and make others realise their
Deliverance.
ते / बुज्झित्वा / धम्मं / बोधेस्सन्ति / अपरे / तस्स /
मुत्तिं
ते धम्मं बुज्झित्वा तस्स मुत्तिं अपरे बोधेस्सन्ति.

11. Our fathers made our brothers cut the trees in the garden.
अम्हाकं / पिता / छिन्देन्ति / अम्हाकं / भातरो /
रुक्खे / आरामे
आम्हाकं पिता आरामे रुक्खे अम्हाकं भातरो छिन्देन्ति.

12. The conquerors caused the people to erect a large hall in
the kingdom.
जेतारो / कारेसुं / पुरिसे / एकं / महन्तं /
सालं / रट्ठे
जेतारो रट्ठे एकं महन्तं सालं पुरिसे कारेसुं.

13. Daughters, you should not do evil, nor cause others to do evil.
धीतरो / तुम्हे / न करेय्याथ / पपं / वा /
न कारापेय्याथ / (परं) / (पपं)
धीतरो, तुम्हे पपं न करेय्याथ वा न कारापेय्याथ.

14. The monks should neither dig the ground nor cause others
to dig the ground.
भिक्खवो / न खणेय्युं / भूमिं / वा /
न खणापेय्युं / (परं) / (भूमिं)
भिक्खवो भूमिं न खणेय्युं वा न खणापेय्युं.


metta,
Yong Peng.