Hello, Pali friends,

I would like to clarify the meaning of the term 'vibhava-ta.nhaa'.

Suttas desribe three sorts of craving:

“कतमञ्च, भिक्खवे, दुक्खसमुदयं अरियसच्चं?
यायं तण्हा पोनोब्भविका नन्दीरागसहगता
तत्रतत्राभिनन्दिनी. सेय्यथिदं– कामतण्हा भवतण्हा
विभवतण्हा.

MN 1.62

Vibhanga and commentaries give explanations:

तत्थ कतमा तिस्सो तण्हा? कामतण्हा, भवतण्हा,
विभवतण्हा.
तत्थ कतमा भवतण्हा? भवदिट्ठिसहगतो रागो
सारागो चित्तस्स सारागो– अयं वुच्चति “भवतण्हा”.
तत्थ कतमा विभवतण्हा? ऊच्छेददिट्ठिसहगतो
रागो सारागो चित्तस्स सारागो– अयं वुच्चति “विभवतण्हा”.
आवसेसा तण्हा कामतण्हा.
तत्थ कतमा कामतण्हा? कामधातुपटिसंयुत्तो
रागो सारागो चित्तस्स सारागो– अयं वुच्चति “कामतण्हा”.
रूपधातु-अरूपधातुपटिसंयुत्तो रागो सारागो चित्तस्स
सारागो– अयं वुच्चति “भवतण्हा”.
ऊच्छेददिट्ठिसहगतो रागो सारागो चित्तस्स सारागो– अयं वुच्चति
“विभवतण्हा”. ईमा तिस्सो तण्हा.

विभन्ग .365

सा कामरागभावेन रूपं अस्सादेन्ती पवत्तमाना कामतण्हा.
सस्सतदिट्ठिसहगतरागभावेन रूपं निच्चं धुवं सस्सतन्ति
एवं अस्सादेन्ती पवत्तमाना भवतण्हा.
ऊच्छेददिट्ठिसहगतरागभावेन रूपं उच्छिज्जति विनस्सति
पेच्च न भविस्सतीति एवं अस्सादेन्ती पवत्तमाना
विभवतण्हाति एवं तिविधा होति.

ंउलपन्नस-आत्थकथ 1.219

विभवे तण्हा विभवतण्हा, उच्छेददिट्ठिसहगतरागस्सेतं
अधिवचनं.

ंअहवग्ग-आत्थकथ 3.800

कामतण्हाति पञ्चकामगुणिको रागो. रूपारूपभवेसु पन रागो
झाननिकन्तिसस्सतदिट्ठिसहगतो रागो भववसेन पत्थना
भवतण्हा. उच्छेददिट्ठिसहगतो रागो विभवतण्हा. अपिच
ठपेत्वा पच्छिमं तण्हाद्वयं सेसतण्हा कामतण्हा
नाम. यथाह “तत्थ कतमा भवतण्हा? भवदिट्ठिसहगतो
रागो सारागो चित्तस्स सारागो. अयं वुच्चति भवतण्हा. तत्थ
कतमा विभवतण्हा? उच्छेददिट्ठिसहगतो रागो सारागो
चित्तस्स सारागो, अयं वुच्चति विभवतण्हा. अवसेसा तण्हा
कामतण्हा”ति.

Pathikavagga-Atthakatha 3.988

Thus vibhava-ta.nhaa is a craving associated with a belief in a
cessation of becoming after the death of the body.

Vibhava is defined as:

विभवन्ति भावविगमं.

सिलक्खन्धवग्ग-आत्थकथ 1.120

विभवन्ति उच्छेदं.

Itivuttaka-Atthakatha 1.179

Accordingly 'vibhava-ta.nhaa' can be translated as 'craving for
cessation of becoming with the death of the body'.

However there are alternative translations:

http://www.geocities.com/Athens/Academy/9280/go-a1.htm
http://www.vimokkha.com/luangpoochob.htm
http://www.buddhanet.net/4noble12.htm
http://www.sukhi.com/sukhi%20practice5.htm
http://www.fsnewsletter.net/36/36.htm
http://www.no-fear.org/demons.htm
http://www.chezpaul.org.uk/buddhism/articles/sacca2.htm
http://www.amaravati.org/abm/english/documents/the_way_it_is/21fms.html
http://www.buddhistforbundet.no/bs/fireedlesannheter/part02.htm

which imply the meaning "craving for things to cease to be", "craving to
get rid of", "craving for things not to happen".

So the classification is interpreted as:

* The desire to experience sensory pleasures (kama tanha)
* The desire to become something other than what you are right now
(bhava tanha)
* The desire to get rid of something about yourself (vibhava tanha)

http://www.bodhinyanarama.net.nz/noble4.htm

which fits quite well in the framework of Buddha's teaching.

I would like to ask the opinion of esteemed Pali scholars and students
on this subject.

With metta, Dmytro

http://dhamma.ru/sadhu/