An Elementary Pali Course
Exercise 16-B: Translate into Pali.

6. Which of these two presents would you take?
ki.m / imesa.m / dvinna.m / pa.n.naakaaraana.m /
tva.m / ga.nheyyaasi
Imesa.m dvinna.m pa.n.naakaaraana.m ki.m tva.m ga.nheyyaasi?

7. The child bought three mangoes, ate one and took two home.
daarako / ki.nitvaa / tayo / ambe / bhuñjitvaa / eka.m /
hari / dve / ghara.m
Daarako tayo ambe ki.nitvaa eka.m bhuñjitvaa dve ghara.m hari.

8. He will come on the 28th day of this month.
so / aagamissati / a.t.tha-viisatime / divase / imassa /
maasassa
So imassa maasassa a.t.tha-viisatime divase aagamissati.

9. They took the Three Refuges and the Five Precepts today.
te / rakkhi.msu / tiini / sara.naani / ca / pañca /
siilaani / ca / ajja
Te ajja tiini sara.naani ca pañca siilaani ca rakkhi.msu.

10. There were two hundred patients in the hospital yesterday.
aasu.m / dve sataani / gilaanaa / gilaanasaalaaya.m / hiiyo
Hiiyo dve sataani gilaanaa gilaanasaalaaya.m aasu.m.


metta,
Yong Peng.