Pali - Every few days - [C233]
Warder - Exercise 20 (page 164)
English into Pali (Part 4 of 7)

“Then (tena hi), I say, find out a girl whom you would
establish (as) geisha!”
तेन हि / भणे / जानाथ / कुमारिं (तादिसिं) /
यं / तुम्हे / वुट्ठापेय्याथा / गणिकं / (ति)
तेन हि, भणे, तादिसिं कुमारिं जानाथ यं
तुम्हे गणिकं वुट्ठापेय्याथा ति.

Just at that time in Raajagaha there was (hoti) a girl
named Saalavatii, beautiful, lovely, endowed with the
highest beauty-of-complexion.
(kho) pana / tena samayena / Raajagahe / hoti /
kumaarii / naama / Saalavatii / abhiruupaa /
dassaniiyaa / samannaagataa / paramaaya
वण्ण-पोक्खरताय
tena kho pana samayena Raajagahe Saalavatii naama
kumaarii abhiruupaa hoti dassaniiyaa paasaadikaa
परमाय वण्णपोक्खरताय समन्नागता.

Then the burger established the girl Saalavatii as
geisha.
अथ (खो) / नेगमो / वुट्ठापेसि / कुमारिं /
सालवतिं / गणिकं
अथ खो नेगमो सालवतिं कुमारिं गणिकं
वुट्ठापेसि.

Metta, John