Dear Yong Peng,
I have some suggested amendments for your solutions
for Narada Exercise 10-B:

>7. Men and women go with flowers in their hands to
the temple everyday.
>naraa ca / naariyo ca / gacchanti / pupphehi /
तेसं* / हत्थेसु / पुप्फेहि / आरामं / सब्बदा
> नरा च नारियो च तेसं* हत्थेसु पुप्फेहि
सब्बदा आरामं गच्छन्ति.
>Alt: Naraa ca naariyo ca pupphahatthaa*** sabbadaa
आरामं गच्छन्ति.
The 2nd line has a typo here; you have put in
“pupphehi” twice. Suggested changed line would now
be:
नरा च / नारियो च / गच्छन्ति / पुप्फेहि / तेसं*
/ हत्थेसु / आरामं / सब्बदा
and in:

>12. The king, accompanied by***** the queen, arrived
in the city yesterday.
>राजो / राजिनिया सद्धिं / पापुणि / नगरं /
हीयो
>राजो राजिनिया सद्धिं हीयो नगरं पापुणि.
> Alt: Narapati mahesiyaa saddhi.m hiiyo nagara.m
पापुणि.
I believe the nominative of the noun rajan (king) is
raajaa (not rajo). It is not an ordinary –a stem
declension.
Thus the 2nd and 3rd lines would now read:
राजा / राजिनिया सद्धिं / पापुणि / नगरं /
हीयो
राजा राजिनिया सद्धिं हीयो नगरं पापुणि.

With metta, John