Pali - Every few days - [B238]
Gair/Karunatillake - Chapter 12 – Readings
Ex. 3 (Part 3 of 4)

तस्स दिसासु समणब्राह्मणा वण्णं भासन्ति:
‘असुकस्मिं नाम गामे वा निगमे वा इत्थी वा
पुरिसो वा बुद्धं सरणं गतो होति, धम्मं
सरणं गतो होति, संघं सरणं गतो होति,
पाणातिपाता पटिविरतो होति, अदिन्नादाना
पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो
होति, मुसावादा पटिविरतो होति,
सुरामेरयमज्जपमादट्ठाना पटिविरतो होति,
सीलवा होति कल्याणधम्मो, विगतमलमच्छरेन
चेतसा अगारं अज्झावसति …’ति.
“Recluses and Brahmins speak well of him in all
directions: ‘In such-named village or town, a woman or
man has gone to the Buddha for refuge, has gone to the
Dhamma for refuge, has gone to the Sangha for refuge,
is restrained from killing living beings, from taking
what is not given, from sexual misconduct, from false
speech, and from liquor and intoxicants that cloud the
mind, is virtuous, and of a good nature, and inhabits
a house with a mind free from the impurity of avarice
… ’

Metta, John