More Pali - Every few days - [C203]
Warder - Exercise 19 (page 145)
Passages for Reading 3 (Part 2 of 6)

“Indeed this flood-of-water (is) great, and the nearer
shore (is) with-fear, with-danger, the further shore
secure, without-danger,
खो / अयं / उदक-अण्णवो / महा / च / ओरिमं /
तीरं / स-अस”न्कं / स-(p)पटिभयं /
पारिमं / तीरं / खेमं / a-(p)पटिभयं
अयं खो महा उदकण्णवो, ओरिमं च तीरं
सास”न्कं सप्पटिभयं, पारिमं तीरं खेमं
अप्पटिभयं,

and there isn’t a boat or a causeway for going from
hither across.
च / नत्थि / नावा / वा / सन्तारणी / उत्तरसेतु
/ गमनाय / अपारा / पारं
नत्थि च नावा सन्तारणी उत्तरसेतु वा अपारा
पारं गमनाय.

What now if I, having collected
grass-firewood-branches-and-foliage,
यं / नू-न / अहं / स.”न्कड्ढित्वा /
तिण-कट्ठ-साखा-पलासं
यन्नूनाहं तिणकट्ठसाखापलासं
स”न्कड्ढित्वा,

having bound a raft, depending on that raft, should
cross thither safely?”
बन्धित्वा / कुल्लं / निस्साय / तं / कुल्लं /
उत्तरेय्यन् / पारं / सोत्थिना / (इति)
कुल्लं बन्धित्वा तं कुल्लं निस्साय, सोत्थिना
पारं उत्तरेय्यन्ति.

Metta, John